नवदेहली। सोनिया गान्धी इत्यस्याः प्रश्नोत्तरस्य तृतीये दिने अपि काङ्ग्रेसनेतृणां विरोधः भाजपा अध्यक्षः जेपी नड्डा इति परिवारस्य उद्धारार्थं कुप्रयत्नः अस्ति। जेपी नड्डा इत्यस्य मते अयं परिवारः स्वं नियमात् उपरि मन्यते, अतः एव यदि कोऽपि तान् प्रश्नान् करोति तर्हि ते आक्रोशं गच्छन्ति। परन्तु इदानीं देशे एतत् कार्यं न कर्तुं गच्छति। अत्र न्यायस्य शासनं सर्वे तस्य पुरतः समानाः सन्ति।
संसदभवने मीडियाभिः सह वार्तालापं कुर्वन् जेपी नड्डा अवदत् यत् नेशनल् हेराल्ड्-प्रकरणे सहस्राणि कोटिरूप्यकाणां घोटाला अभवत्, तस्मिन् धनशोधनस्य अन्वेषणं च ईडी करोति। एजन्सी इत्यस्य तस्य विषये प्रश्नान् पृच्छितुं अधिकारः अस्ति तथा च कानूनस्य अन्तर्गतं ते ईडी इत्यस्य प्रश्नानाम् उत्तरं दातव्यम्। सर्वोच्चन्यायालयेन ईडी इत्यस्य धनशोधनस्य अन्तर्गतं अन्वेषणस्य अधिकारः अपि मुद्रितः अस्ति।
Congress protests not 'Satyagrah', but an attempt to hide the truth. They are protesting to protect a family, not the country. pic.twitter.com/IuPxQcUir1
— Jagat Prakash Nadda (@JPNadda) July 27, 2022
सः अवदत् यत् यदि कस्यचित् व्यक्तिस्य एजन्सी-अनुसन्धानस्य विषये आक्षेपः अस्ति तर्हि तदपि कानूनीमार्गाः सन्ति न्यायालयस्य द्वारं च उद्घाटितम् अस्ति। सः सम्बन्धितसंस्थायाः विरुद्धं न्यायालयं गन्तुं शक्नोति। जेपी नड्डा उक्तवान् यत् काङ्ग्रेस-विरोधः न देशस्य कृते अस्ति, न च दलस्य कृते अस्ति। केवलं कुटुम्बस्य उद्धाराय एव। तस्य मते काङ्ग्रेस-विरोधः असत्यस्य आग्रहः अस्ति । सः तत् सत्यग्रहणप्रयासः इति आह ।
ज्ञातव्यं यत् नेशनल् हेराल्ड्-प्रकरणे भाजपा-पक्षः सोनिया-गान्धी-राहुल-गान्धी-योः ५००० कोटिरूप्यकाणां गबनस्य आरोपं निरन्तरं कुर्वन् अस्ति, तदर्थं च काङ्ग्रेस-पक्षे आक्रमणं कुर्वन् अस्ति ।