बेङ्गलूरु । कर्णाटकस्य दक्षिण कन्नड़ जिले में भाजपा युवा मोर्चा कार्यकर्ता प्रवीण: नेत्तरु वधः कृतः आसीत् । आक्रमणकारिणः मोटरसाइकिलस्य सवारीं कुर्वन्तः आसन्। बेल्लारी-नगरे एषा घटना अभवत् । अद्यापि आक्रमणकारिणां परिचयः न कृतः। घटनायाः अनन्तरं अत्र वातावरणं उष्णम् अस्ति ।
इदानीं कर्णाटकस्य मुख्यमन्त्री बसवराज बोम्मै इत्यनेन ट्वीट् कृत्वा अस्य क्रूरहत्यायाः निन्दां कृत्वा कठोरकार्याणां आश्वासनं दत्तं यत् अपराधिनः शीघ्रमेव गृहीताः भविष्यन्ति। सीएम बसावराज बोम्मै इत्यनेन ट्वीट् कृत्वा पीडितस्य परिवारजनानां प्रति गभीराः शोकसंवेदनाः कृताः, तेभ्यः उक्तं यत् अस्मिन् विषये शीघ्रमेव न्यायः भविष्यति। सः ट्वीट् कृतवान् यत्, “पक्षस्य कार्यकर्ता प्रवीण नेट्टारु इत्यस्य बर्बरहत्यायाः घृणितकार्यस्य अपराधिनः शीघ्रमेव गृहीत्वा कानूनानुसारं दण्डः भविष्यति।” प्रवीणस्य शांतिं गच्छे।’
तस्मिन् एव काले बेल्लारी-नगरे पुलिसैः प्रकरणं पञ्जीकृत्य अस्य विषयस्य अन्वेषणं आरब्धम् अस्ति । पुलिसस्य मते बेल्लारी-नगरस्य समीपे एकस्य कुक्कुट-दुकानस्य स्वामिनी आसीत्, सा दुकानात् गृहं प्रत्यागच्छन्ती आसीत्, तदा तस्याः उपरि आक्रमणं जातम्। तदा एव सः आक्रमितः। सुलिया तालुकस्य बेल्लारी-पुलिस-स्थानकस्य बहिः विशालः जनसमूहः समागतः तदा प्रवीणस्य हत्यायाः वार्ता वन्य-अग्नि-वत् प्रसृता ।प्रकटितसूचनानुसारं आक्रमणकारिणः छूरेण प्रवीणनेट्टरुस्य वधार्थं प्रयुक्तवन्तः।
अस्य समग्रस्य विषये दक्षिणा कन्नडस्य एसपी सोनावने ऋषिकेशः कथयति यत् पुलिसेन अस्य विषयस्य अन्वेषणं आरब्धम्। यदि सीसीटीवी-कॅमेरा अस्ति तर्हि तस्य दृश्यात् साहाय्यं ग्रहीतुं शक्यते इति अपि क्षेत्रे पुलिस अन्वेषणं कुर्वती अस्ति। एतेन सह पुलिसैः युवानेतुः निकटबन्धुजनानाम् अपि प्रश्नः आरब्धः अस्ति। अधुना यावत् वधस्य पृष्ठतः कारणं स्पष्टतया न ज्ञायते ।