
कर्नाटकराज्ये विधानसभानिर्वाचनस्य पूर्वमेव पुनः हिजाबविवादस्य स्थितिः प्रज्वलिता अस्ति। कर्नाटकस्य दक्षिणमण्डलेभ्यः मुस्लिमसंस्थाः राज्ये १३ नूतनानि निजीमहाविद्यालयानि उद्घाटयितुं आवेदनं कृतवन्तः। एतेषु महाविद्यालयेषु हिजाब प्रतिबन्धः न भविष्यति। निजीमहाविद्यालयानाम् उद्घाटनार्थं मुस्लिमसंस्थाभ्यः एतावता आवेदनपत्राणि पूर्वं कदापि न प्राप्तानि आसन्।
विगत ५ वर्षेषु मुस्लिमसंस्थाभिः एकः अपि आवेदनपत्रः न कृतः। अधुना विशेषज्ञाः मन्यन्ते यत् नूतनानां महाविद्यालयानाम् उद्घाटनेन हिजाबविवादः अधिकं गहनः भविष्यति, यतः राज्यस्य सर्वेषु सर्वकारीयशिक्षणसंस्थासु हिजाबनिषेधः अस्ति। अस्य कारणात् मुस्लिमसमुदायस्य शतशः बालिकाः परीक्षां त्यक्तवन्तः आसन् ।
निजीविद्यालयेषु वेषभूषानिर्णयस्य स्वतन्त्रता अस्ति
कर्नाटकदेशे पूर्वसर्वकारेण (काङ्ग्रेसेन) सर्वकारीयशिक्षणसंस्थानां कृते वेषभूषा अनिवार्यः कृतः आसीत् । निजीविद्यालयाः स्वस्य वेषभूषासंहिता निर्धारयितुं स्वतन्त्राः सन्ति। इदानीं यदा सरकारीविद्यालयेषु महाविद्यालयेषु च धार्मिकचिह्नानि प्रतिबन्धितानि सन्ति तदा निजीशिक्षणसंस्थानां कार्यम् अस्ति यत् हिजाबस्य अनुमतिं दातुं वा न वा। अतः मुस्लिमसंस्थाः स्वकीयानि महाविद्यालयानि उद्घाटयितुं निश्चयं कृतवन्तः।
शिक्षाविभागस्य एकः वरिष्ठः अधिकारी अवदत् यत् नूतनानां महाविद्यालयानाम् उद्घाटनार्थं आवेदनपत्राणां परीक्षणं क्रियते। एकं आवेदनम् अनुमोदितम् अस्ति। आवेदकाः महाविद्यालयं उद्घाटयितुं सर्वाणि मापदण्डानि पूरयन्ति ततः तेषां अनुमोदनं कर्तुं शक्यते।
ज्ञातव्यं यत् कर्णाटकदेशे हिजाबविवादः हिंसकरूपं गृहीत्वा स्थगितुं आरब्धवान् आसीत् । विद्यालयेषु महाविद्यालयेषु च हिजाबधारणस्य अनुमतिं याचिका याचिका उच्चन्यायालयेन निरस्तं कृत्वा ततः सर्वोच्चन्यायालयेन श्रवणं कर्तुं नकारितम्। अधुना हिजाबस्य समर्थने आन्दोलनं कुर्वन्तः संस्थाः संघर्षं तीव्रं कृतवन्तः। बालिकाः विद्यालयं न आगच्छन्ति, हिजाबं विना परीक्षां दातुं नकारयन्ति च अपि अस्य आन्दोलनस्य भागः अस्ति। तस्य नेतृत्वं कुर्वन्तं भारतस्य परिसरमोर्चा (CFI) अद्यैव एकां सभां कृतवती।
२०२२ तमस्य वर्षस्य फरवरी-मासस्य ८ दिनाङ्के कर्नाटकस्य मण्ड्या-नगरस्य पीईएस-महाविद्यालये हिजाब-धारिणी मुस्लिम-कन्या-छात्रां जय-श्रीराम-नापं कुर्वन्तः आन्दोलनकारिभिः घेरितम् आसीत् । अस्याः घटनायाः अनन्तरं विवादः अधिकं गतिं प्राप्तवान् आसीत् । कर्नाटकदेशे हिजाबविषये विवादः जनवरीमासे १ दिनाङ्के आरब्धः।
अत्र उडुपीनगरे षट् मुस्लिमबालिकानां छात्राणां महाविद्यालयस्य कक्षाकक्षे हिजाबधारणस्य कारणेन उपविष्टुं निषेधः कृतः। महाविद्यालयप्रबन्धनेन नूतना वर्दीनीतिः कारणत्वेन उद्धृतवती आसीत् । तदनन्तरं एताः बालिकाः कर्णाटक-उच्चन्यायालये याचिकाम् अङ्गीकृतवन्तः । बालिकानां तर्कः अस्ति यत् तेषां हिजाबं न धारयितुं अनुमतिः संविधानस्य अनुच्छेद १४, २५ च अन्तर्गतं तेषां मौलिकअधिकारस्य उल्लङ्घनम् अस्ति।