
नवदेहली। केन्द्रसर्वकारेण स्वार्म् ड्रोन्, कार्बाइन, बुलेटप्रूफ जैकेट् च त्रयाणां सेवानां कृते २८,७३२ कोटिरूप्यकेण क्रयणस्य अनुमोदनं कृतम्। एतेन सह चीन-पाकिस्तान-सीमायां संकर-युद्धस्य आतङ्कवादस्य च प्रतिकारार्थं त्रयेषु सेवासु प्रायः ४ लक्षं निकट-चतुर्थांश-युद्ध-कार्बाइन-इत्येतत् प्रवर्तयितुं प्रायः ४ लक्षं निकट-चतुर्थांश-युद्ध-कार्बाइन-इत्येतत् अपि हरित-संकेतं दत्तम् अस्ति। ‘आत्मनिर्भर भारत’ दिशि त्रयाणां सेवानां कृते ४.२ लक्षं देशीयकार्बाइनस्य निर्माणं भविष्यति।
रक्षामन्त्री राजनाथसिंहस्य अध्यक्षतायां रक्षा अधिग्रहणपरिषदः बैठकः अभवत्। अस्मिन् सत्रे २८,७३२ कोटिरूप्यकाणां शस्त्रक्रयप्रस्तावानां अनुमोदनं कृतम् अस्ति, येषु स्वार्म ड्रोन्, बुलेट् प्रूफ जैकेट्, कार्बाइन च सन्ति। एतानि सर्वाणि भारते निर्मितानि सन्ति, यत् रक्षाक्षेत्रे आत्मनिर्भरतां अधिकं प्रवर्धयति। पाकिस्तानस्य नियन्त्रणरेखायाः पार्श्वे तैनातानां भारतीयसैनिकानाम् उपरि शत्रुस्नाइपराणां धमकीम् अवलोक्य विद्रोहविरोधी परिदृश्ये निकटयुद्धकार्यक्रमं दृष्ट्वा डीएसी (DAC) इत्यनेन भारतीयमानक बीआईएस VI स्तरस्य संरक्षणेन सह बुलेट प्रूफ जैकेट कृते एओएन प्रदत्तम्। देशस्य तटीयक्षेत्रे सुरक्षां वर्धयितुं भारतीयतटरक्षकस्य कृते १४ द्रुतगस्त्यपोतानां (एफपीवी) क्रयणप्रस्तावम् अपि डीएसी इत्यनेन अनुमोदितम्।
डीएसी इत्यनेन एलएसी तथा पूर्वसीमाभिः सह संकरयुद्धस्य तथा विद्यमानस्य आतङ्कवादविरोधी क्रियाकलापस्य प्रतिकारार्थं त्रयाणां सेवानां कृते ४ लक्षं क्लोज क्वार्टर् बैटल कार्बाइन इत्यस्मै अपि हरितसंकेता दत्ता अस्ति। एतावता संख्यायां कार्बाइनस्य उत्पादनार्थं समयः स्यात्, अतः निजीक्षेत्रस्य वा सार्वजनिकक्षेत्रस्य वा निर्मातृद्वयेन सह परियोजना कर्तुं योजना अस्ति।
लघुशस्त्रनिर्माणे भारतं ‘आत्मनिर्भरम्’ कर्तुं त्रयाणां सेवानां कृते ४.२ लक्षं स्वदेशीयकार्बाइनस्य निर्माणं भविष्यति। अस्य शस्त्रस्य परिकल्पने विकासे च सेना, नौसेना, वायुसेना च मिलित्वा कार्यं करिष्यन्ति। एतेन भारते लघुशस्त्रनिर्माण-उद्योगाय महती प्रवर्धनं भविष्यति |
रक्षामन्त्रालयस्य अनुसारं विश्वे अद्यतनसैन्यकार्यक्रमेषु, संघर्षेषु च ड्रोनप्रौद्योगिकी नूतनप्रौद्योगिकीरूपेण उद्भूतवती अस्ति। अत एव आधुनिकयुद्धे भारतीयसेनायाः क्षमतां वर्धयितुं भारतीय-आईडीडीएम-वर्गस्य अन्तर्गतं सशस्त्र-ड्रोन-समूहानां स्वायत्त-निगरानीय-निरीक्षणस्य, क्रयणस्य च एओएन-प्रावधानं कृतम् अस्ति। भारतीय उद्योगस्य माध्यमेन कोलकातावर्गस्य जहाजेषु विद्युत् उत्पादनार्थं 1250 किलोवाट् क्षमतायाः उन्नतस्य समुद्रीयगैसटरबाइनजनरेटरस्य क्रयणार्थं नौसेनायाः प्रस्तावस्य अपि डीएसी इत्यनेन अनुमोदनं कृतम्। एतेन गैस-टरबाइन-जनरेटर्-इत्यस्य स्वदेशीय-निर्माणस्य प्रमुखं प्रोत्साहनं भविष्यति।