
-दरभंगा शंकरपुर ग्रामे एनआईए दलाः आगताः
पटना । बिहारराज्ये बृहत् समाचारः बहिः आगच्छति। फुलवारीशरीफप्रकरणे लोकप्रियस्य फ्रंट आफ् इण्डिया (पीएफआई) इत्यस्य सम्बद्धतायाः विषये अद्य प्रातः आरभ्य बिहारस्य चतुर्षु स्थानेषु राष्ट्रियजागृतिसंस्था छापेमारीं कुर्वती अस्ति। एनआईए-अधिकारिभिः एतस्य विषये सूचनाः दत्ताः सन्ति । अतिवादी संगठन पॉपुलर फ्रंट ऑफ इंडिया Popular Front of India (PFI) से सम्बद्ध फुलवारी शरीफ केस राष्ट्रीय अन्वेषण एजेन्सी (NIA) दलों सा दरभङ्गायाः शङ्करपुरग्रामं अपि प्राप्तवती अस्ति।
अद्य एनआईए-संस्थायाः द्वौ दलौ दरभंगा-नगरं प्राप्तौ। उर्दूबाजारस्य किराये गृहे निवसतां नूरुद्दीनजङ्गी इत्यस्य परिवारजनानां विषये एकः दलः प्रश्नोत्तरं कुर्वन् अस्ति। अपरपक्षे अन्यदलः जनपदस्य सिंहवाडानगरस्य शङ्करपुरस्य सनौल्लाह उर्फ आकिबस्य मुस्तकिमस्य च गृहेषु छापाम् अकुर्वन् अस्ति। दरभंगानगरस्य त्रयाणां अभियुक्तानां गृहेषु युगपत् छापः कृतः।
Phulwari Sharif case: NIA conducts raids at multiple locations in Bihar
#PhulwariSharif
#NIA #PhulwariSharif pic.twitter.com/MZe1sniRPV— Ai News (@OfficialAiNews) July 28, 2022
कतारदेशात् क्रिप्टोमुद्रारूपेण धनं प्राप्तम् इति प्रकाशितम्।
कतिपयदिनानि पूर्वं फुलवारीशरीफ आतङ्कवादीमॉड्यूलप्रकरणस्य अन्वेषणेन ज्ञातं यत् अभियुक्ताः कतारदेशात् क्रिप्टोमुद्रारूपेण धनं प्राप्नुवन्ति स्म। पुलिसेन उक्तं यत् फुलवारीशरीफस्य निवासी मार्गव अहमद दानिश (२६) १५ जुलै दिनाङ्के भारतविरोधी विचाराणां प्रचारार्थं गजवा-ए-हिन्द-डायरेक्ट जिहाद-इत्येतयोः वाट्सअप-समूहयोः संचालनस्य आरोपेण गृहीतः आसीत्।
Nia Team Reached Shankarpur Village Of Darbhanga For Investigation In Phulwari Sharif Pfi Case – Video: Arrest continues in Patna Terror Module case, Nia team reaches Darbhanga, heavy police deployment – PatnaTimesNow https://t.co/Ca1aRq3I6k
— Patna Times Now (@patnatimesnow) July 28, 2022
एकः पुलिस-अधिकारी अवदत्, अन्वेषणस्य कालखण्डे एकत्रितसाक्ष्येषु ज्ञातं यत् डेनिशदेशः कतार-आधारित-संस्थायाः अल्फाल्ही-संस्थायाः क्रिप्टोमुद्रारूपेण धनं प्राप्तवान् इति। अधिकारी उक्तवान् आसीत् यत् अन्वेषणेन अपि ज्ञातं यत् डेनिशः पाकिस्तान-आधारित-कट्टरपंथी-सङ्गठनेन तेहरीक-ए-लब्बैक-सङ्गठनेन सह सम्बद्धः अस्ति। सः पाकिस्तानस्य नागरिकेन फैजान इत्यनेन सह अपि नियमितरूपेण सम्पर्कं कुर्वन् आसीत् ।
National Investigation Agency (NIA) has been conducting raids at multiple locations in Bihar since this morning in connection with the Phulwari Sharif case having links with extremist outfit Popular Front of India (PFI): NIA pic.twitter.com/n947sK7fxW
— Prasar Bharati News Services & Digital Platform (@PBNS_India) July 28, 2022
सः अवदत् यत्, “अनुसन्धातारः पश्यन्ति यत् राष्ट्रध्वजस्य, प्रतीकचिह्नस्य च अपमानं कुर्वन्तः सन्देशाः (गजवा-ए-हिन्द) समूहे साझाः क्रियन्ते स्म।” सः अवदत् यत् डेनिशः समूहस्य व्यवस्थापकः अस्ति तथा च अन्यैः कतिपयैः विदेशीयसमूहैः सह अपि सम्पर्कं कुर्वन् अस्ति।
#Bihar – #NIA teams reached Shankarpur village in #Darbhanga in connection with the Phulwari Sharif case having links with extremist outfit #PFI#PhulwariSharif #NIA pic.twitter.com/shI0ewQAxl
— Himanshu dixit (@HimanshuDixitt) July 28, 2022