
-धर्मान्तरण एवं वेश्यावृत्ति कर्तुं प्रयतस्व, प्रकरण पंजीकृत:
नोएडा। गाजियाबादनगरे लवजिहादस्य एकः प्रकरणः प्रमुखः अस्ति, यत्र अभियुक्तः हिन्दुरूपं कृत्वा प्रथमं हिन्दुबालिकायाः मिथ्याप्रेमजालस्य मध्ये फसयित्वा विवाहं कृतवान्। तदनन्तरं सिक्खबालिकां तथैव फसयित्वा धर्मान्तरणं कर्तुम् इच्छन्ति स्म ।
शाहबाजः इति सत्यम् प्रादुर्भाव अनन्तरम् इन्दिरापुरम थाना अनुबद्ध इति ।स्त्रियाः शिकायतया आधारेण पुलिस अन्वेषणम् आरब्धम् अस्ति।
आरोपतया पीड़िता कथितं यत् प्रायः ८ वर्षपूर्वं एकः मुस्लिमयुवकः शाहनवाजः स्वनाम सुमित यादव इति कथयित्वा स्वप्रेमजाले तां फसितवान् तदनन्तरं सः अपि तं जीवितं कृत्वा पुत्रं जनयति स्म -इत्यस्मिन्। यदा पीड़िता विवाहस्य आग्रहं कृतवती तदा अभियुक्तेन मानसादेवीयां तस्याः विवाहस्य अभिनयः कृतः । तदनन्तरं सम्पूर्णं प्रथां विवाहयितुं आश्वासनं दत्त्वा सः तं स्वजन्मस्थानं बिहारं प्रति नीतवान्, तत्र पीडितः ज्ञातवान् यत् सः युवकः मुस्लिमः अस्ति।
पीड़ितायाः विरोधं कृत्वा अभियुक्तः तस्याः उपरि आक्रमणं कर्तुं आरब्धवान्, धर्मान्तरणार्थं दबावं च दत्तवान् । सः अपि स्वपुत्रस्य खतनां कर्तुम् इच्छति स्म । पीडितायाः विरोधे अभियुक्तः अपि तां वेश्यावृत्तिम् आनेतुं प्रयतते स्म, यदा पीड़िता सज्जा नासीत् तदा सा कक्षे कुण्डीकृता एव स्थापिता आसीत्। पीडिता सामाजिकसंस्थायाः सम्बद्धस्य व्यक्तिस्य समक्षं कथञ्चित् एतस्य विषये शिकायतुं प्रवृत्ता, ततः सः तां महिलां पुलिस स्टेशनं प्रति नीत्वा तस्याः शिकायतां प्रस्तौति स्म।
सामाजिकसङ्गठनेन सह सम्बद्धः एकः व्यक्तिः कथयति यत् अभियुक्तः शाहनवाजः प्रेमजालस्य मध्ये फसयित्वा तां महिलां वेश्यावृत्तिं कर्तुम् इच्छति स्म। शाहनवाजः पूर्वमेव एकस्याः हिन्दू-कन्यायाः विवाहं कृतवान् अस्ति, यस्याः नाम अधुना परिवर्तितम् अस्ति । शाहनवाजस्य अपि तस्याः स्त्रियाः बालकः अस्ति । गाजियाबाद एसपी सिटी ज्ञानेन्द्र कुमार: उक्तवान् यत् महिलायाः शिकायतया पुलिसेन प्रकरणं पञ्जीकृतम् अस्ति। पुलिस द्वारा समग्रस्य विषयस्य अन्वेषणं कुर्वन् कृतं कर्म गमिष्यति।