
प्रधानमन्त्री नरेन्द्रमोदी शुक्रवासरे उक्तवान् यत् यस्मिन् काले भारतं स्वतन्त्रतायाः अमृतपर्वम् आचरति तस्मिन् काले आधुनिकीकरणस्य भारतस्य नूतनाः संस्थाः, नवीनव्यवस्थाः च भारतं गौरवं कुर्वन्ति। भारतम् अधुना अमेरिका, यूके, सिङ्गापुर इत्यादिभिः विश्वस्य देशैः सह पङ्क्तौ तिष्ठति, यतः वैश्विकवित्तं दिशां दीयते। प्रधानमन्त्री अद्य गान्धीनगरस्य गिफ्ट सिटी इत्यस्य भ्रमणं कृतवान्। गिफ्ट सिटी (Gujarat International Finance Tec-City) इत्यस्य परिकल्पना विश्वाय वित्तीय-प्रौद्योगिकी-सेवानां एकीकृतकेन्द्रस्य रूपेण कृता आसीत् ।
#गुजरात: प्रधानमंत्री नरेन्द्र मोदी ने गांधीनगर में गुजरात इंटरनेशनल फाइनेंस टेक-सिटी (GIFT सिटी) में प्रदर्शनी का निरीक्षण किया।
उनके साथ गुजरात के मुख्यमंत्री भूपेंद्र पटेल, केंद्रीय वित्त मंत्री निर्मला सीतारमण भी रहीं मौजूद। @narendramodi— Hindusthan Samachar News Agency (@hsnews1948) July 29, 2022
अत्र आयोजितं कार्यक्रमं सम्बोधयन् प्रधानमन्त्रिणा उक्तं यत् विगत-अष्ट-वर्षेषु देशे वित्तीय-समावेशस्य नूतना तरङ्गः अभवत् । अद्यत्वे निर्धनानाम् अपि निर्धनाः औपचारिकवित्तीयव्यवस्थायां सम्मिलिताः सन्ति। अद्य यदा अस्माकं विशालजनसंख्या वित्तीयव्यवस्थायां सम्मिलितवती तदा एषा एव घण्टायाः आवश्यकता अस्ति यत् सर्वकारीयसंस्थाः निजीक्रीडकाः च मिलित्वा अग्रे गच्छन्ति।
आज 21वीं सदी में finance और technology एक दूसरे से जुड़े हुए हैं।
और बात जब technology की हो, बात science और software की हो, तो भारत के पास edge भी है, और experience भी है।
आज real time digital payments में पूरी दुनिया में 40% हिस्सेदारी अकेले भारत की है: PM @narendramodi pic.twitter.com/KIyJSFUqyh
— प्रसार भारती न्यूज सर्विसेज एवं डिजिटल प्लेटफॉर्म (@PBNS_Hindi) July 29, 2022
वयं स्थानीयवैश्विकयोः सहकार्यस्य महत्त्वं अवगच्छामः इति सः अजोडत्। वयं एकतः कल्याणार्थं वैश्विकपूञ्जीम् आनयामः अपरतः वैश्विककल्याणार्थं स्थानीयउत्पादानाम् प्रचारं कुर्मः। सः अवदत् यत् अद्य भारते अभिलेखविदेशीयनिवेशः आगच्छति। एतेन निवेशेन देशे नूतनाः अवसराः सृज्यन्ते। युवाओं की आकांक्षाओं को पूरा करते हुए। अस्माकं उद्योगं ईंधनं ददाति, अस्माकं उत्पादकताम् वर्धयति।
प्रधानमन्त्रिणा भारतस्य सफलता सेवायाः पर्यायः इति वर्णितम् । सः अवदत् यत् जनकल्याणात् आरभ्य विश्वकल्याणपर्यन्तं एषा एव अस्माकं भावना अस्ति। भारतं सततविकासक्षेत्रे वैश्विकसंभावनासु अग्रणी अस्ति। वयं स्वस्य कृते शून्यकार्बन-उत्सर्जनस्य लक्ष्यं निर्धारितवन्तः। अन्तर्राष्ट्रीयस्तरं भारतं अन्तर्राष्ट्रीयसौरगठबन्धनस्य मार्गदर्शनं कुर्वन् अस्ति । सः अवदत् यत् अद्यत्वे एकविंशतितमे शतके वित्तं प्रौद्योगिकी च परस्परं सम्बद्धौ स्तः। भारतं विज्ञानस्य, सॉफ्टवेयरस्य च विषये अपि अग्रणी, अनुभवी च अस्ति । अद्यत्वे भारते एव विश्वस्य ४० प्रतिशतं भागं त्वरित-डिजिटल-देयतायां भवति । गिफ्ट सिटी वाणिज्यस्य प्रौद्योगिक्याः च केन्द्रत्वेन दृढं स्थानं स्थापयति। गिफ्ट सिटी इत्यस्य माध्यमेन भारतं वैश्विकरूपेण सेवाक्षेत्रे दृढं दावान् कृत्वा अग्रे गच्छति।
देशस्य सामान्यजनस्य आकांक्षाः गिफ्ट सिटी इत्यस्य दृष्टिः सम्मिलिताः अभवन् ।
गिफ्ट सिटी इत्यस्य दृष्टिः सन्दर्भयन् मोदी उक्तवान् यत् तत्सम्बद्धं चिन्तनं केवलं व्यापारे, व्यापारे, आर्थिकक्रियाकलापैः वा सीमितं नास्ति। देशस्य सामान्यजनस्य आकांक्षाः गिफ्ट सिटी इत्यस्य दृष्ट्या संलग्नाः सन्ति। भारतस्य भविष्यस्य दृष्टिः गिफ्ट सिटी इत्यनेन सह संलग्नः अस्ति। भारतस्य स्वर्णमतीतस्य स्वप्नानि अपि सन्ति । सः अवदत् यत् गिफ्ट सिटी इत्यस्य अन्यत् विशेषता अस्ति यत् एतत् tricity approach इत्यस्य प्रमुखः स्तम्भः अस्ति। अहमदाबाद, गान्धीनगरं, GIFT City च परस्परं केवलं ३० मिनिट् दूरे सन्ति तथा च त्रयोऽपि स्वकीया विशेषपरिचयः अस्ति। अहमदाबाद-नगरं स्वयमेव गौरवपूर्ण-इतिहासस्य गर्वम् करोति । गान्धीनगरं प्रशासनस्य, नीतिस्य, निर्णयस्य च केन्द्रम् अस्ति । GIFT City इत्येतत् अर्थव्यवस्थायाः मुख्यकेन्द्रम् अस्ति ।
Today, in GIFT City, the foundation stone of the IFSCA Headquarters Building, has been laid. I believe, as grand as this building is in its architecture, it will also create unlimited opportunities to make India an economic superpower: PM @narendramodi pic.twitter.com/XnGhYJ9hK9
— Prasar Bharati News Services & Digital Platform (@PBNS_India) July 29, 2022
प्रधानमन्त्रिणा अन्तर्राष्ट्रीयवित्तीयसेवाकेन्द्रेषु (IFSCs) वित्तीयउत्पादानाम्, वित्तीयसेवानां, वित्तीयसंस्थानां च विकासाय नियमनार्थं च एकीकृतनियामकस्य अन्तर्राष्ट्रीयवित्तीयसेवाकेन्द्रप्राधिकरणस्य (IFSCA) मुख्यालयभवनस्य शिलान्यासः कृतः। भवनस्य अवधारणा एकः प्रतिष्ठितसंरचनारूपेण कृतः अस्ति, यत् GIFT-IFSC इत्यस्य वर्धमानं प्रमुखतां महत्त्वं च एकस्य प्रमुखस्य अन्तर्राष्ट्रीयवित्तीयकेन्द्रस्य रूपेण प्रतिबिम्बयति।
प्रधानमन्त्रिणा GIFT-IFSC इत्यत्र भारतस्य प्रथमः अन्तर्राष्ट्रीयः बुलियन एक्सचेंजः इण्डिया इन्टरनेशनल् बुलियन एक्सचेंज (IIBX) प्रारब्धः। भारते स्वर्णवित्तस्य प्रचारं विहाय IIBX उत्तरदायी स्रोतः गुणवत्ता आश्वासनं च सह मूल्यवर्धनस्य पत्ताङ्गीकरणं सुलभं करिष्यति। एतेन भारतं वैश्विकबुलियनविपण्ये स्वस्य उचितस्थानं प्राप्तुं सशक्तं भविष्यति तथा च वैश्विकमूल्यशृङ्खलायाः उपरि स्वस्य उद्देश्यस्य सेवां अखण्डतायाः गुणवत्तायाश्च भविष्यति। IIBX भारतसर्वकारस्य प्रतिबद्धतायाः पुनः बलं ददाति यत् भारतं प्रमुखग्राहकरूपेण वैश्विकबुलियनमूल्यानि प्रभावितं कर्तुं समर्थं करोति।
In the last 8 years, the country has witnessed a new wave of financial inclusion. Even the poorest of the poor are joining formal financial institutions today: PM @narendramodi pic.twitter.com/39FU25V7cn
— Prasar Bharati News Services & Digital Platform (@PBNS_India) July 29, 2022
वैश्विक-अर्थव्यवस्थायां तत्सम्बद्धानां संस्थानां महतीं भूमिकां निर्वहन्तु इति प्रधानमन्त्रिणा बलं दत्तम्। सः अवदत् यत् अद्यत्वे भारतं विश्वस्य बृहत्तमेषु अर्थव्यवस्थासु अन्यतमम् अस्ति। अतः भविष्ये यदा अस्माकं अर्थव्यवस्था अद्यत्वे अपेक्षया अधिका भविष्यति तदा अस्माभिः इदानीं तस्य सज्जता कर्तव्या। अस्माकं कृते एतादृशाः संस्थाः आवश्यकाः ये वैश्विक-अर्थव्यवस्थायां अस्माकं अद्यतन-अस्माकं भविष्यस्य च भूमिकां निर्वहणे साहाय्यं कर्तुं शक्नुवन्ति |
मोदी उक्तवान् यत् इण्डिया इन्टरनेशनल् बुलियन एक्सचेंज इत्येतत् अस्मिन् दिशि एकं सोपानम् अस्ति। भारतवासिनां स्वर्णप्रेम न कस्मादपि निगूढम्। भारते स्त्रियाणां आर्थिकशक्तिमाध्यमं सुवर्णं जातम् । स्त्रीणां विशेषस्नेहस्य कारणात् स्वर्णम् अस्माकं समाजस्य सांस्कृतिकव्यवस्थायाः च समानरूपेण महत्त्वपूर्णः भागः अभवत् । अद्यत्वे सुवर्णरजतक्षेत्रे भारतं विशालं विपण्यं भवति इति एतत् महत् कारणम् अस्ति । भारतम् अपि मार्केट् निर्माणार्थं मान्यतां दातव्यम्, IIBX अस्मिन् दिशि महत्त्वपूर्णं सोपानम् अस्ति।
अहमदाबाद एक गौरवशाली इतिहास को अपने आप में समेटे हुए है।
गांधीनगर प्रशासन, नीति और निर्णयों के केंद्र है।
वहीं #गिफ्ट_सिटी अर्थतन्त्र का प्रमुख केंद्र है: पीएम @narendramodi#Giftcity— Hindusthan Samachar News Agency (@hsnews1948) July 29, 2022
प्रधानमन्त्रिणा एनएसई आईएफएससी-एसजीएक्स कनेक्ट् अपि प्रारब्धम्। इदं गिफ्ट अन्तर्राष्ट्रीयवित्तीयसेवाकेन्द्रस्य (IFSC) तथा NSE इत्यस्य सहायककम्पनी सिङ्गापुर एक्सचेंज लिमिटेड् (SGX) इत्येतयोः मध्ये एकः कार्यक्रमः अस्ति । कनेक्ट् इत्यस्य अन्तर्गतं सिङ्गापुर एक्सचेंजस्य सदस्यैः स्थापितानां निफ्टी व्युत्पन्नानां सर्वेषां आदेशानां मेलनं एनएसई-आईएफएससी आदेशमेलनस्य व्यापारमञ्चमार्गे च भविष्यति। भारतस्य अन्तर्राष्ट्रीयन्यायक्षेत्राणां च दलाल-व्यापारिणः कनेक्ट्-माध्यमेन व्युत्पन्न-व्यापारार्थं बहुसंख्ये भागं ग्रहीतुं शक्नुवन्ति इति अपेक्षा अस्ति। एतेन व्युत्पन्नबाजारेषु तरलतां वर्धयित्वा GIFT-IFSC इत्यस्मिन् अधिकान् अन्तर्राष्ट्रीयप्रतिभागिनः आनयिष्यन्ति तथा च GIFT-IFSC इत्यस्मिन् वित्तीयपारिस्थितिकी-प्रणाल्यां सकारात्मकं प्रभावं सृजन्ति।
हमें ये याद रखना होगा कि एक vibrant fintech सेक्टर का मतलब केवल easier business climate, reforms और regulations तक ही सीमित नहीं होता।
ये अलग अलग क्षेत्रों में काम कर रहे professionals को एक बेहतर जीवन और नए अवसर देने का माध्यम भी है: पीएम @narendramodi— Hindusthan Samachar News Agency (@hsnews1948) July 29, 2022