नवदेहली। इन्डिगो इति विमानसंस्थायाः विमानं सहसा धावनमार्गात् स्खलितम्, तदनन्तरं विमानचालकः कथञ्चित् तत् निवारितवान्, यात्रिकाः अवतरिताः च इदं विमानं असमस्य जोरहाटतः कोलकातानगरं प्रति उड्डयनं कर्तुं प्रवृत्तम् आसीत्, परन्तु एषा घटना उड्डयनात् पूर्वम् अभवत् । अस्मिन् प्रसङ्गे कोऽपि यात्री न आहतः अभवत्, सर्वे अपि सुरक्षिततया अवतरिताः अभवन् । पश्चात् अन्येन विमानेन यात्रिकाः प्रेषिताः ।
अस्याः घटनायाः विषये इन्डिगो इत्यनेन अपि वक्तव्यं जारीकृतम् अस्ति । यस्मिन् उक्तं यत् इण्डिगो-विमानं ६ई-७५७ जोरहाटतः कोलकाता-नगरं प्रति गच्छति स्म, परन्तु पुनः विमानस्थानकं प्रति प्रत्यागन्तुं अभवत् । यदा विमानं मन्दं गन्तुं आरब्धवान् तदा विमानचालकं कथितं यत् विमानस्य चक्रं तृणेषु गच्छति, तदनन्तरं विमानचालकः नियमानुसारं विमानं स्थगयित्वा आवश्यकपरीक्षां याचितवान्। विमानं पुनः जोरहाटविमानस्थानकं प्रति आनीय तस्य अन्वेषणं प्रारब्धम्। सावधानतां स्वीकृत्य विमानयानं रद्दं जातम्। कम्पनीयाः पक्षतः कथितं यत् प्रारम्भिके अन्वेषणे विमाने कोऽपि उपद्रवः नास्ति इति।
भवद्भ्यः वदामः यत् एतस्मात् पूर्वं इन्डिगो विमानेषु तान्त्रिकविफलतायाः बहवः प्रतिवेदनानि प्रमुखाणि सन्ति। अस्मिन् एव मासे शारजाहतः हैदराबादं प्रति गच्छन्तीनां विमानयानेषु तकनीकीदोषः दृष्टः । तदनन्तरं विमानचालकः पाकिस्तानस्य कराचीनगरे विमानं अवतरितवान् । एतस्य आपत्कालीन-अवरोहणस्य अनन्तरं यात्रिकाणां कराची-नगरे अवरोहणं कृतम्, यद्यपि कम्पनी-पक्षतः अन्यत् विमानं प्रेषितं, यात्रिकाः हैदराबाद-नगरं नीताः । एतत् विहाय एकस्मात् इन्डिगो विमानात् धूमः सहसा बहिः आगन्तुं आरब्धवान्, एषा घटना तदा अभवत् यदा विमानं कतिपयसहस्रपादानाम् ऊर्ध्वतायां उड्डीयते स्म। एतेषां सर्वेषां प्रकरणानाम् अन्वेषणं डीजीसीए कुर्वती अस्ति।