-मुख्यविपक्षदलसहितैः अन्यैः दलैः सह वार्ताम् अकरोत्
श्रीलङ्कादेशे सर्वदलीयसर्वकारस्य निर्माणस्य अभ्यासः तीव्रः अभवत्। राष्ट्रपतिः रणिल विक्रेमेसिंहे विपक्षनेतृभिः सह अस्मिन् विषये वार्तालापं कृत्वा प्रेरयितुं प्रयतते। मीडिया समाचार अनुसारं राष्ट्रपति विक्रेमेसिंहे देशस्य आर्थिक-दुःखस्य उल्लेखं कृत्वा विपक्ष-नेतृभ्यः अस्मात् संकटात् बहिः गन्तुं साहाय्यं कर्तुं आह्वानं कृतम् अस्ति । दैनिकदर्पणस्य प्रतिवेदने उक्तं यत् एकसप्ताहात् परं सर्वकारनिर्माणविषये वार्ता सम्पन्नतां प्राप्तुं शक्यते।
विक्रेमेसिंहे गुरुवासरे श्रीलङ्का-स्वतन्त्रता-पक्षस्य नेतारस्य पूर्वराष्ट्रपति-मैत्रीपाल-सिरिसेना-महोदयेन सह वार्तालापं कृतवान् । प्रतिवेदनानुसारं मुख्यविपक्षपक्षः एसजेबी अद्यापि सर्वकारे सम्मिलितुं न शक्नोति। अपरपक्षे श्रीलङ्कादेशस्य राष्ट्रपतिकार्यालये अवैधरूपेण प्रवेशं कृत्वा राष्ट्रपतिध्वजस्य अपमानं कृत्वा शुक्रवासरे श्रमिकसङ्घस्य नेता उदेनी कालुतन्त्री गृहीतः।
उल्लेखनीयम् यत् विश्वबैङ्केन उक्तं यत् वर्तमानव्यवस्थायाः सापेक्षतया यावत् पर्याप्तं स्थूल-आर्थिकनीतिरूपरेखा न स्थापिता तावत् श्रीलङ्कायाः कृते तस्य नूतना आर्थिकयोजना नास्ति। अन्तर्राष्ट्रीय आर्थिकसङ्गठनेन स्ववक्तव्ये उक्तं यत् ठोससंरचनात्मकसुधारस्य आवश्यकता वर्तते।
भवद्भ्यः वदामः यत् श्रीलङ्कादेशे आर्थिकसंकटस्य मध्ये २५ जुलै दिनाङ्के क्रुद्धानां आन्दोलनकारिणां कारणेन बाधितं राष्ट्रपतिसचिवालयं शतदिनानन्तरं पुनः उद्घाटितम्। अस्मिन् समये राष्ट्रपतिसचिवालयस्य बहिः भारी सुरक्षाकर्मचारिणः नियोजिताः आसन् । तस्मिन् एव काले सन्डे टाइम्स् इति वृत्तपत्रे एकस्य वरिष्ठस्य पुलिस-अधिकारिणः उद्धृत्य उक्तं यत् सप्ताहान्ते राष्ट्रपतिसचिवालयस्य सज्जतायै सफाई, मरम्मतं च कृतम्।