बेङ्गलूरु। मुख्यमन्त्री बसावराज बोम्माई शुक्रवासरे घोषितवान् यत् कर्नाटकसर्वकारः भाजयुमोकार्यकर्ता प्रवीणनेट्टरे हत्याप्रकरणस्य अन्वेषणं राष्ट्रियअन्वेषणसंस्थायाः (एनआईए) समर्पयिष्यति। मुख्यमन्त्री बेङ्गलुरुनगरे शीर्षपुलिसपदाधिकारिभिः सह उच्चस्तरीयसमागमस्य अध्यक्षतां कृत्वा एतां घोषणां कृतवान्। सः अवदत् यत् एतस्य वधस्य अपराधिनः समीपस्थस्य केरलराज्यस्य एव सन्ति।
मुख्यमन्त्री बसवराज बोम्माई उक्तवान् यत् यतो हि एषः अन्तरराज्यप्रकरणः अस्ति अतः अस्य प्रकरणस्य अन्वेषणं एन.आइ.ए. अस्मिन् विषये डीजीपी इत्यनेन सह वार्ता कृता अस्ति। अन्यराज्येभ्यः जनानां सहभागितायाः संगठित-अपराधः इति शङ्कितः अस्ति । विषयस्य अन्वेषणार्थं निवेशान् एकत्रित्वा वयं केरलसर्वकाराय पत्रं लिखिष्यामः। एतत् एव न, कर्णाटक-केरल-देशयोः सीमान्तक्षेत्रेषु सीसीटीवी-कैमरा-स्थापनं भविष्यति ।
Karnataka Chief Minister Basavaraj Bommai on Friday said the probe into the murder of a Bharatiya Janata Yuva Morcha (BJYM) worker will be handed over to the National Investigation Agency .@NewIndianXpress @santwana99 https://t.co/xVif559Wge
— TheMorningStandard (@TheMornStandard) July 29, 2022
मुख्यमन्त्री उक्तवान् यत् मोहम्मदफाजिलमङ्गलपेटस्य हत्यायाः अन्वेषणं सम्यक् दिशि गच्छति। शीघ्र ही दक्षिण कन्नड़ जिले के धार्मिक नेताओं की बैठक आहूत शान्ति एवं सौहार्द सुनिश्चित की जाएगी। ज्ञायते यत् कर्नाटकस्य दक्षिणकन्नडमण्डले भाजयुमो-कार्यकर्ता प्रवीण-नेतारु-हत्यायां द्वौ षड्यंत्रकारौ जाकिर (२९), मोहम्मद शफीक (२७) च गृहीतौ। कर्नाटकपुलिसस्य शङ्का अस्ति यत् एते अभियुक्ताः पीएफआई-सम्बद्धाः सन्ति।
#BasavarajBommai: Karnataka Chief Minister Basavaraj Bommai on Friday said the probe into the murder of a Bharatiya Janata Yuva Morcha worker will be handed over to the National Investigation Agency (NIA). #NIA #BJYM #praveennettarhttps://t.co/sSbbbzRBC8
— The Pioneer (@TheDailyPioneer) July 29, 2022