नवदेहली। देशे पुनः एकवारं कोरोना वायरसस्य प्रकरणाः गतिं प्राप्तवन्तः। स्वास्थ्यमन्त्रालयेन प्रकाशिताङ्कानुसारं विगत २४ घण्टेषु २० सहस्राधिकाः कोरोना वायरसस्य प्रकरणाः प्राप्ताः। विगत २४ घण्टेषु भारते २०,४०८ नूतनाः कोरोना-विषाणुः प्राप्ताः। एतदतिरिक्तं देशे विगत २४ घण्टेषु २०,९५८ जनाः स्वस्थाः अभवन् । तस्मिन् एव काले कोरोना-विषाणु-रोगेण ५४ जनाः मृताः सन्ति ।
स्वास्थ्यमन्त्रालयस्य अनुसारं देशे सक्रियरोगाणां संख्यायां महती न्यूनता अभवत्। पूर्वदिनापेक्षया देशे सक्रियप्रकरणानाम् संख्या १ लक्षं ४३ सहस्रं ३८४ अस्ति । जबकि दैनिक सकारात्मकता दर 5.05% है। एकदिवसपूर्वं देशे सक्रियरोगाणां संख्या १ लक्षं ४३ सहस्रं ९८८ आसीत् ।
#COVID19 | India reports 20,408 fresh cases, 20,958 recoveries, and 54 deaths in the last 24 hours
▶️Active cases 1,43,384
▶️Daily positivity rate 5.05% #Coronavirus #COVID19India pic.twitter.com/JYAvgWllX3— ET NOW (@ETNOWlive) July 30, 2022
तृतीये दिने २० सहस्राधिकाः प्रकरणाः प्राप्ताः
सूचयामः यत् 28 जुलाई दिनाङ्के देशे 20,557 नूतनाः Covid-19 केसः प्राप्ताः। अस्मिन् कालखण्डे ४४ जनाः अपि मृताः । तस्मिन् एव काले २९ जुलै दिनाङ्के भारते २० सहस्रं ४०९ नूतनाः कोरोना-रोगेण पीडिताः अभवन् । जबकि ३२ जनाः मृताः। अपि च अद्य देशे २० सहस्रं ४०८ नूतनाः कोरोनाः प्राप्ताः, ५४ जनाः च मृताः।
स्वास्थ्यमन्त्रालयस्य अनुसारं देशे अद्यावधि ४ कोटि ३३ लक्षं ३० सहस्रं ४४२ जनाः कोरोना महामारीतः स्वस्थतां प्राप्तवन्तः। एतत् विहाय ५ लक्षं २६ सहस्रं ३१२ जनाः कोरोनारोगेण मृताः सन्ति । अधुना देशे दैनिकं सकारात्मकतायाः दरं ५.०५ प्रतिशतं भवति । ज्ञापयामः यत् एतावता देशे २०३ कोटिभ्यः अधिकानि कोरोना-टीकानि प्रदत्तानि सन्ति।
#Covid_19: #India reports 20,408 fresh cases, 54 fatalities in last 24 hours#CoronavirusUpdates #COVID19 #coronavirus https://t.co/muiPIrCyvA
— India TV (@indiatvnews) July 30, 2022