नवदेहली। कोरोना-पश्चात् विश्वे द्वितीयः घातकः रोगः अभवत् वानरचेचकः। विश्वस्वास्थ्यसङ्गठनस्य अनुसारं विश्वे एतावता २० सहस्राधिकाः वानरचेचकरोगस्य प्रकरणाः पञ्जीकृताः सन्ति । भारते अपि चत्वारः जनाः अस्मिन् विषाणुना संक्रमिताः सन्ति । परन्तु अधुना एकः राहतस्य विषयः प्रमुखे आगतः, देशस्य प्रथमः वानरचेचकरोगी अधुना स्वस्थः अभवत्, सः अपि चिकित्सालयात् मुक्तः अभवत्। केरलस्य स्वास्थ्यमन्त्री वीणा जार्जः अस्मिन् प्रकरणे अवदत् यत् वानरचेचकरोगेण संक्रमितस्य प्रथमस्य व्यक्तिस्य परीक्षणप्रतिवेदनं नकारात्मकं जातम्।
देशे प्रथमः केरलदेशे वानरचेचकरोगस्य प्रकरणं ज्ञातम् । विदेशतः केरलदेशं प्रत्यागतः ३५ वर्षीयः पुरुषः वानरचेचकस्य लक्षणं दृष्ट्वा चिकित्सालये प्रवेशितः। परीक्षणेन तस्मिन् व्यक्तिे वानरचेचकसंक्रमणस्य पुष्टिः अभवत्। युवकः संयुक्त अरब अमीरात् (यूएई) तः दिनत्रयपूर्वं केरलदेशस्य कोल्लम्-नगरं प्राप्तवान् आसीत् ।
#Kerala Health Minister Veena George said that #India's first #monkeypox patient has completely recovered from the infection.@Milan_reports https://t.co/uAM6uAT1CP
— IndiaToday (@IndiaToday) July 30, 2022
देशे विश्वे च वानरचेचकस्य खतराम् अवलोक्य अधुना भारतसर्वकारः पूर्णसचेतनाविधाने आगतः। कोरोनातः पाठं गृहीत्वा देशे वानरचेचकरोगस्य प्रकरणं दृष्ट्वा सर्वकारेण स्वस्य टीकायाः सज्जता आरब्धा। केन्द्रसर्वकारेण वानरचेचकटीकानिर्माणार्थं निविदा प्लवितम्। सर्वकारेण स्वस्य टीका निर्मातुं रुचिव्यञ्जनं आनितम्, अर्थात् निविदा आनयत्। वानरचेचकस्य टीकं निर्मातुं तस्य परीक्षणार्थं परीक्षणपुटं निर्मातुं च आगतं अस्ति। एतावता देशे ५ वानरपॉक्स-रोगस्य प्रकरणाः प्राप्ताः सन्ति । विश्वस्य विषये वदन् अद्यावधि ७८ देशेषु वानरचेचकः प्रसृतः अस्ति तथा च कुलम् १८ सहस्राणि प्रकरणाः ज्ञाताः।
एतावता वानरचेचकरोगेण प्रभावितेषु देशेषु कुलम् २० सहस्राणि प्रकरणाः ज्ञाताः सन्ति । वयं सूचयामः यत् ७० प्रतिशतं प्रकरणाः यूरोपीयदेशेभ्यः प्राप्ताः, २५ प्रतिशतं प्रकरणाः अमेरिकनप्रदेशस्य सन्ति। समग्रविश्वस्य विषये वदन् अद्यावधि ५ जनाः वानरचेचकेन मृताः, भारते तु ५ जनाः मृताः किन्तु कोऽपि न मृतः। विश्वे १० प्रतिशतं रोगिणः सन्ति येषां चिकित्सालये प्रवेशस्य आवश्यकता अभवत् ।
Keep yourself safe from #Monkeypox. Know the causes and symptoms of the disease as well as precautions to be taken to avoid infection. pic.twitter.com/izq8jlE7a6
— Ministry of Health (@MoHFW_INDIA) July 24, 2022