इस्लामाबाद: । पाकिस्तान तहरीक-ए-इन्साफ (पीटीआई) अवामी नेशनल् पार्टी (एएनपी) इत्यस्य एकस्य नेतारस्य विरुद्धं आरोपयतां दाखिलवान् यत् सः पक्षस्य अध्यक्षं पूर्वप्रधानमन्त्रीं च इमरान खान इत्यस्मै मृत्युधमकी प्रेषितवान् इति कथितम्। अस्मिन् विषये प्रकाशितस्य डॉन समाचारपत्र: अनुसारं एएनपी-नेता ऐमलवलीखानस्य विरुद्धं सचिवालयस्य थाने पीटीआई-अतिरिक्त-महासचिवः उमर-अयुब-खान-द्वारा शिकायतां दाखिलम् अस्ति, परन्तु पुलिसेन उक्तं यत् तेषां विषये कानूनी-शाखायाः मतं याचितम् अस्ति आवेदनपत्रं प्रेषितम् अस्ति
एएनपी-नेता उक्तवान् यत्, “यदि भवान् देशं सुरक्षितं कर्तुम् इच्छति तर्हि इमरानखानः निगूढः भवितुम् अर्हति” इति शिकायतया उक्तम् इति कथ्यते। अयुबखानः अवदत् यत् एएनपी-नेतुः वक्तव्यस्य विडियोक्लिप् तस्य समीपे अस्ति। पूर्वं इमरानखानस्य कृते गुप्तचरसंस्थानां संस्थानां च पक्षतः पत्रं प्रेषितं यत् तस्य जीवनं संकटे अस्ति इति चेतावनी दत्ता आसीत्। आरोपतया ऐमलवलीखानस्य गृहीतुं आग्रहं कृत्वा उक्तं यत् षड्यंत्रे सम्बद्धानां कृते तत्क्षणमेव मुकदमा दातव्या इति।
पुलिस जनसम्पर्क अधिकारी (PRO) उक्तवान् यत् पुलिसेन आवेदनपत्रं प्राप्य सचिवालयस्य थानायाः दैनिकदैरीमध्ये अभिलेखितं, एतत् राजनैतिकवक्तव्यं तथा च एतादृशेषु वक्तव्येषु प्रकरणाः न पञ्जीकृताः इति उक्तम्। तथापि कथनं न ज्ञातुं शक्यः अपराधः। पूर्वं हत्यायाः अफवाः मध्ये जूनमासे इमरानखानस्य उपरि गुप्तचर्यायाः प्रयासः विफलः अभवत् यदा बनी गाला इत्यस्य एकः कर्मचारी खानस्य कक्षे गुप्तचरयन्त्रं स्थापयितुं प्रयतते स्म।
सूत्राणां उद्धृत्य पाकिस्तानस्य स्थानीयमाध्यमेन एआरवाई न्यूज इत्यनेन उक्तं यत् पूर्वप्रधानमन्त्रिणः शय्यागृहे एकं यन्त्रं स्थापयितुं बानीगाला-समारोहस्य एकस्य कर्मचारीणः वेतनं दत्तम्। परन्तु अन्येन कर्मचारी इत्यनेन सुरक्षादलं यन्त्रस्य स्थापनायाः विषये सूचितं ततः परं गुप्तचरप्रयासः विफलः अभवत् । इमरान खानस्य वधस्य षड्यंत्रस्य अफवाः अन्ते एव एतत् विकासं जातम्। एतत् प्रतीयमानं खतराम् अवलोक्य नगरस्य बनीगाला-समीपे स्थितानि सुरक्षासंस्थानि उच्चसचेतनायां स्थापितानि आसन् ।