
अस्मिन् समये विश्वस्य ७२ देशाः सीडब्ल्यूजी-क्रीडासु भागं गृह्णन्ति । भारतात् २१३ क्रीडकाः तस्मिन् भागं गृह्णन्ति । भारतीयमहिलानां टेबलटेनिस्-दलस्य तृतीय-क्रीडायाः विजयः अभवत् । क्रीडायाः प्रथमदिने द्वौ मेलौ विजयं प्राप्तवान् महिलादलः द्वितीयदिने क्रमेण तृतीयं मेलनं जित्वा अभवत् । स्टार पैडलर मणिका बत्रा इत्यस्याः नेतृत्वे भारतीयमहिलादलः गुयानादेशं ३-० इति स्कोरेन पराजितवान्। रक्षकविजेतारः द्वितीयसमूहे शीर्षस्थानं प्राप्य क्वार्टर्फाइनल्-क्रीडायां स्वस्थानं मुद्रितवन्तः । अन्तिमेषु अष्टसु भारतीयमहिलादलस्य मलेशियादेशस्य सामना भविष्यति।
राष्ट्रपति #द्रौपदीमुर्मू ने वेटलिफ्टर गुरुराजा पुजारी को वेटलिफ्टिंग में देश के लिए कांस्यपदक जीतने पर दी बधाई । @rashtrapatibhvn #CommonwealthGames #CWG22 pic.twitter.com/AsiHKvvioA
— Hindusthan Samachar News Agency (@hsnews1948) July 30, 2022
प्रधानमंत्री नरेन्द्र मोदी ने #वेटलिफ्टर गुरुराज पुजारी को 61 किलोग्राम भारवर्ग में 269 किलोग्राम भार उठाकर भारत के लिए #कांस्यपदक जीतने पर दी बधाई। @narendramodi #CWG22 pic.twitter.com/TnOuvucLfh
— Hindusthan Samachar News Agency (@hsnews1948) July 30, 2022
🇮🇳 #TeamIndia's Gururaja Poojary dedicates his #B2022 🥉 in the men's 61kg weightlifting his wife Soujanya🏋🏽♂️ 😊@GuruRajaPoojar1 | #EkIndiaTeamIndia pic.twitter.com/lWoFWgxNCI
— Team India (@WeAreTeamIndia) July 30, 2022
भारोत्तोलकः गुरुराज पुजारी भारतस्य कृते ६१ किलो भारवर्गे कांस्यपदकं प्राप्तवान् अस्ति। राष्ट्रमण्डले २०२२ तमे वर्षे भारतस्य एतत् द्वितीयं पदकम् अस्ति । सः कुलम् २६९ किलोग्रामं उत्थाप्य कांस्यपदकं गृहीत्वा तृतीयस्थानं प्राप्तवान् । बर्मिन्घम्-क्रीडायां भारतस्य एतत् प्रथमं कांस्यपदकम् अस्ति । मलेशियादेशस्य अजनिल बिन् मोहम्मदः कुलम् २८५ किलोग्रामं उत्थाप्य स्वर्णपदकं उत्थापितवान् । एतया सफलतायाः कारणात् मलेशियादेशस्य भारउत्थापकः सर्वाधिकं भारं उत्थापयितुं नूतनं गेम्स्-अभिलेखम् अपि स्थापितवान् । यदा तु पापुआ न्यू गिनीदेशस्य मोर्या बारुः २७३ भारः उत्थाप्य रजतपदकं प्राप्तवान् ।
𝙂𝙧𝙞𝙩. 𝙋𝙖𝙞𝙣. 𝙂𝙡𝙤𝙧𝙮. 👊
Sanket Sargar refused to give up even after hurting his right elbow on the second clean and jerk lift 💪
Terrific commitment from the 21-year-old @birminghamcg22🥈medallist 👏#EkIndiaTeamIndia | #B2022 | #TeamIndia pic.twitter.com/8IND1SEqi0
— Team India (@WeAreTeamIndia) July 30, 2022
भारतस्य भारोत्तोलनविजेता संकेतमहादेवसरगरः राष्ट्रमण्डलक्रीडा २०२२ मध्ये ५५किलोग्रामवर्गे द्वितीयस्थानं प्राप्त्वा भारतं रजतपदकं प्राप्तवान्। स्नैच् एण्ड् क्लीन् एण्ड् जर्क राउण्ड् इत्यस्य अनन्तरं कुलम् २४८ किलोग्रामं उत्थाप्य संकटेन भारतस्य प्रथमं रजतपदकं उत्थापितम्। सः स्नैच-गोलस्य तृतीयप्रयासे ११३ किलोग्रामं उत्थाप्य प्रथमं स्थानं प्राप्तवान् । क्लीन् एण्ड् जर्क राउण्ड् इत्यस्य प्रथमप्रयासे सः १३५ किलोग्रामं उत्थाप्य द्वितीयस्थानं प्राप्तवान् । सः अस्य दौरस्य प्रथमप्रयासे १०७ किलोग्रामं उत्थापितवान्, द्वितीयप्रयासे १११ किलोग्रामं प्राप्तवान्, तृतीयप्रयासे ११३ किलोग्रामं उत्थाप्य प्रथमे स्थितवान् । मलेशियादेशस्य मोहम्मद बिन् कस्दान करे १०७ किलोग्रामभारेन द्वितीयं स्थानं उत्थापितवान्, श्रीलङ्कादेशस्य दिलंका इशुरुकुमारा १०५ किलोग्रामभारेन स्नैच-राउण्ड्-पश्चात् तृतीयस्थानं प्राप्तवती।
The boss baby 😎😃
1⃣4⃣-year-old Anahat Singh, the youngest member of #TeamIndia’s #B2022 contingent, beat Jada Ross of St Vincent and the Grenadines to reach Round of 32 in the women’s singles squash event🙌#EkindiaTeamIndia |📸 @ghosh_annesha pic.twitter.com/mMW6TcvkuN
— Team India (@WeAreTeamIndia) July 29, 2022
जिम्नास्ट् योगेश्वरसिंहः एकमात्रः भारतीयः आसीत् यः राष्ट्रमण्डलक्रीडायाः ‘आल राउण्ड्’ अन्तिमपर्यन्तं स्थानं प्राप्तवान् यदा तस्य सहचरौ सैफ तम्बोली, सत्यजीतमण्डलं च संकीर्णान्तरेण न गतवन्तौ। त्रयः विश्वचैम्पियनशिप्स्-क्रीडासु भागं गृहीतवान् २५ वर्षीयः हरियाणा-जिम्नास्ट् योगेश्वरः कठिनं आव्हानं पारयित्वा कुलम् ७३.६०० स्कोरेन १६ स्थानं प्राप्य अगस्तमासस्य २ दिनाङ्के भविष्यति १८-क्रीडकानां अन्तिम-क्रीडायां प्रविष्टवान्
भारतीय #मुक्केबाज मोहम्मद हसमुद्दीन ने कॉमनवेल्थ गेम्स 2022 के राउंड ऑफ 32 में #फेदरवेट वर्ग में दक्षिण अफ्रीका के अमजलेले दयेयी को 5-0 से हराकर प्री-क्वार्टर में प्रवेश किया।#CWG2022 pic.twitter.com/4CfWjQzT1s
— Hindusthan Samachar News Agency (@hsnews1948) July 30, 2022
उल्लेखनीयम् यत् राष्ट्रमण्डलक्रीडायां भारतस्य कनिष्ठतमः क्रीडकः १४ वर्षीयः स्क्वैशक्रीडकः अनहतसिंहः शुक्रवासरे अत्र महिलानां एकलस्पर्धायां विजयी आरम्भं कृतवान्। अनहट् इत्यनेन ग्रेनेडिन्स्-क्लबस्य सेण्ट् विन्सेण्ट्-जाडा-रॉस्-इत्येतयोः ११-५, ११-२, ११-० इति स्कोरेन ६४ रनस्य अन्तिम-परिक्रमे एकपक्षीय-सङ्घर्षे पराजयः कृतः । अनहतः अण्डर-१५ स्तरस्य प्रभावशालिनः प्रदर्शनं कृत्वा भारतीयदले चयनितः अभवत् । सा अस्मिन् वर्षे एशियाई जूनियर स्क्वैश तथा जर्मन ओपन इत्येतयोः विजेता अभवत् ।
केंद्रीय खेल मंत्री अनुराग ठाकुर ने कांस्य पदक विजेता वेटलिफ्टर गुरुराज पुजारी को बधाई दी। #CWG22@ianuragthakur pic.twitter.com/KYYib5laSF
— Hindusthan Samachar News Agency (@hsnews1948) July 30, 2022