श्रीनगरम्। जम्मू-कश्मीरस्य बारामुल्लामण्डले शनिवासरे आतङ्कवादिनः सुरक्षाबलानाञ्च मध्ये मुठभेडः अभवत्। करेरीक्षेत्रे वानिगमबाला इत्यत्र आतङ्कवादिनः उपस्थितेः विषये पुलिसाय सूचिताः, तदनन्तरं सुरक्षाबलाः घेरावं कृत्वा अन्वेषणकार्यक्रमं प्रारब्धवन्तः। एकः पुलिस अधिकारी अवदत् यत् अन्वेषणकार्यक्रमे आतङ्कवादिनः सुरक्षाबलानाम् उपरि गोलीकाण्डं कृतवन्तः। स्थानं परिक्रमणं क्रियते। एतावता उभयतः कस्यापि मृत्योः सूचना नास्ति।
पूर्वं बुधवासरे प्रातःकाले अपि जम्मू-कश्मीरे आतङ्कवादिनः मुठभेडस्य वार्ता आसीत्। दक्षिणकश्मीरस्य कुलगाममण्डले सुरक्षाबलकर्मचारिणां आतङ्कवादिनः च मध्ये मुठभेडः अभवत्। सुरक्षाबलस्य सैनिकाः आतङ्कवादिनः परितः कृतवन्तः। इयं मुठभेडघटना कुलगाममण्डलस्य यारिपुरानगरस्य आसीत् । सूचनानुसारं 27 जुलाई दिनाङ्के प्रातःकाले यारिपुरा-नगरस्य बरिहर्द-कठपुरा-क्षेत्रे सुरक्षाबल-कर्मचारिणः गश्तार्थं निर्गताः आसन् । अस्मिन् समये एकस्मिन् स्थाने द्वौ त्रयः आतङ्कवादिनः निगूढाः इति ज्ञातम् । द्वयोः त्रयोः आतङ्कवादिनः निगूढस्य सूचनां प्राप्य सुरक्षाबलाः तत् स्थानं प्राप्य घेरणं कृतवन्तः ।
Encounter has started between militants & security forces in #WanigamBala #Baramulla district.
Further details shall follow.. pic.twitter.com/Qq6YalfHKG
— Shabraiz Bashir (شبریز بَشیر) (@shabraizbashir) July 30, 2022
स्वातन्त्र्यदिवसस्य विषये सुरक्षाबलाः सतर्काः सन्ति। पाकिस्तानस्य सीमायां सुरक्षाबलैः सतर्कता वर्धिता अस्ति। आतङ्कवादिनः विरुद्धं सुरक्षाबलाः स्वकार्यक्रमं तीव्रं कृतवन्तः। जम्मू-कश्मीरे अपि सुरक्षाबलकर्मचारिणां आतङ्कवादिनः च मध्ये मुठभेडस्य घटनाः वर्धिताः सन्ति।
महत्त्वपूर्णं यत् जम्मू कश्मीर सेनायाः ऑपरेशन आल् आउट् प्रचलति। एकस्याः सूचनायाः अनुसारं जनवरीमासे गतमासपर्यन्तं उपत्यकायां मुठभेडेषु ११८ आतङ्कवादिनः मृताः सन्ति। अस्मिन् ३२ विदेशीयाः आतङ्कवादिनः अपि सन्ति । आईजीपी कश्मीरस्य अनुसारं षड्मासाभ्यन्तरे मृतानां ११८ आतङ्कवादिनः मध्ये ७७ पाकिस्तानप्रायोजितस्य लश्कर-ए-तैबा-सङ्घस्य सदस्याः आसन्। तस्मिन् एव काले सुरक्षाबलैः सह सम्मुखीकरणे ये २६ आतङ्कवादिनः मृताः ते जैश-ए-मोहम्मदस्य सदस्याः आसन् । भवद्भ्यः वदामः यत् गतवर्षस्य जनवरीमासे जूनमासपर्यन्तं (२०२१) ५५ आतङ्कवादिनः सेनाद्वारा मारिताः । एतेषु २ विदेशीयाः आतङ्कवादिनः अपि आसन् ।
Encounter underway in north Kashmir's Baramulla; 2 terrorists trapped in residential area | @ashraf_wani #ITVideo pic.twitter.com/3lC2x4tj2c
— IndiaToday (@IndiaToday) July 30, 2022
#Baramulla में मुठभेड़ शुरू, कई आतंकियों के छिपे होने की सूचना#BaramullaEncounter #IndiaAheadHindi #JammuKashmir #terrorist https://t.co/TBJdgKXCiJ
— India Ahead Hindi (@indiaaheadhindi) July 30, 2022