मेरठनगरे विवाहसमारोहस्य कृते पुलिसैः अन्वेषणं आरब्धम् अस्ति। अस्मिन् समारोहे १५ नाबालिगबालिकानां सामूहिकविवाहः क्रियते स्म इति आरोपः अस्ति तथा च सपाविधायकाः अपि तत्र गतवन्तः, ये पुलिसं उपहासं कृतवन्तः।
सूचनानुसारम् प्रतापपुर बाम्बा बाईपास स्थिते एकस्मिन् विवाहशालायां मुस्लिम मालिक समिति द्वारा सामूहिक विवाह समारोह आयोजितः आसीत् । अत्र च सपा विधायकः रफीक अंसारी उपस्थितः आसन्। अस्मिन् समये पुलिसस्य एण्टी ह्यूमन ट्रैकिंग यूनिट् इति दलं तत्र प्राप्तम्। निकाहार्थम् आगताः सर्वे बालिकाः १८ वर्षाणाम् अधः सन्ति इति दलं सूचितम्। दलं एक्शन मूडं दृष्ट्वा विधायकः अन्सारी स्खलितवान्, आयोजकाः अवदन् यत् सः शरीयतविश्वासी अस्ति, विवाहं कृत्वा निर्धनबालिकानां कृते समाजसेवाम् करोति। यस्मिन् यूनिट्-दलेन तेभ्यः उक्तं यत् १८ वर्षाणि न्यूनतमं प्रौढवयोः विवाहस्य आयुः २१ वर्षाणि च अस्ति।
अस्मिन् विषये दीर्घकालं यावत् कोलाहलः अभवत् तथा च अन्ततः पुलिसैः प्रकरणं पञ्जीकृत्य आयोजकानाम् परिवारजनानां च कृते बालिकानां वास्तविकं आयुप्रमाणपत्रं दातुं सूचनाः प्रदत्ताः। पुलिस अधीक्षक विनीत भटनागर उक्तवान् यत् सामूहिकविवाहप्रकरणस्य अन्वेषणं क्रियते, आयोजकानाम् अपि अन्वेषणं क्रियते। कुतः एताः नाबालिगाः बालिकाः अत्र आनीताः। जिज्ञासार्थं तेषां सम्बोधनं प्रति पुलिस सत्यापन क्रियते ।अपरपक्षे विधायक रफीक अन्सारी कथयति यत् सः समितिस्य आह्वानेन बालिकानां कृते प्रार्थनां कर्तुं गतः आसीत्, अस्मिन् विषये पुलिसेन स्वस्य अन्वेषणं पूर्णं कर्तव्यम्।