भारतस्य मीराबाई चनुः महिलानां भारोत्तोलने चमत्कारं कृतवती । सः राष्ट्रमण्डलक्रीडायां देशस्य प्रथमं स्वर्णपदकं प्राप्तवान् । मीराबाई चनु ने कुल 201 किग्रा उठाया। सः प्रथमे क्लीन् एण्ड् जर्क् इत्यस्मिन् १०९ किलोग्रामं उत्थापितवान् । अनेन सः स्वर्णपदकं प्राप्तवान् ।
The exceptional @mirabai_chanu makes India proud once again! Every Indian is delighted that she’s won a Gold and set a new Commonwealth record at the Birmingham Games. Her success inspires several Indians, especially budding athletes. pic.twitter.com/e1vtmKnD65
— Narendra Modi (@narendramodi) July 30, 2022
बर्मिन्घम् २०२२ राष्ट्रमण्डलक्रीडायां भारतस्य एतत् प्रथमं स्वर्णं तृतीयं च समग्रपदकम् अस्ति । ततः पूर्वं भारतस्य कृते संकटसरगरः रजतपदकं, गुरुरत्पुजारी च कांस्यपदकं प्राप्तवान् । यत्र भारतेन अस्मिन् स्पर्धायां स्वर्णपदकं प्राप्तम्। यदा रजतपदकं मॉरीशसदेशाय, कांस्यपदकं च कनाडादेशाय प्राप्तम्। भवद्भ्यः वदामः यत् राष्ट्रमण्डलक्रीडायां मिराबाईचानु इत्यस्य एतत् द्वितीयं सुवर्णम् अस्ति। पूर्वं गोल्डकोस्ट् (२०१८) इत्यत्र अपि सः स्वर्णपदकं प्राप्तवान् ।
Exceptional performance by @mirabai_chanu ! India clinches its first 🥇 at the #CommonwealthGames2022 & hope, this will set the ball rolling for many more! Congratulations 🇮🇳 pic.twitter.com/exBqrCMhyi
— Jyotiraditya M. Scindia (@JM_Scindia) July 30, 2022
मिराबाई स्नैच-राउण्ड्-क्रीडायां प्रथमे प्रयासे ८४ किलोग्रामं उत्थापितवती । सः प्रथमप्रयासे एव अष्टकिलोग्रामस्य सीसं कृतवान् । तस्मिन् एव काले मिराबाई द्वितीयप्रयासे ८८ किलोग्रामं भारं उत्थापितवान् । एतेन सः स्वस्य राष्ट्रिय-अभिलेखस्य समीकरणं कृतवान् । द्वितीयपक्षे मिराबाई स्वर्णपदकं सुनिश्चितवती आसीत् ।
Gold medal🥇.
Indian weightlifters keeping the Indian flag flying high.
Well done @mirabai_chanu. You’ve shown remarkable grit and tenacity. The nation is proud of your achievement. pic.twitter.com/E6JarnMoWm
— Amit Shah (@AmitShah) July 30, 2022