
नवदेहली । भारतसर्वकारस्य द्वारे द्वारे त्रिरङ्ग-अभियानस्य प्रभावः अधुना विपण्यां अपि दृश्यते । देशस्य अधिकांशराज्येभ्यः आगच्छन्तः प्रतिवेदनानि कथयन्ति यत् अधिकांशेषु राज्येषु तरङ्गनिर्माणार्थं प्रयुक्तं विशेषवस्त्रं न्यूनं जातम्, अनेकेषु राज्येषु स्थितिः अस्ति यत् कतिपयान् दिनानि व्यतीतवान् अपि माङ्गं पूर्णतया पूर्यते।अस्ति न भवति । पूर्वमेव दरस्य १० तः २५ प्रतिशतं यावत् वृद्धिः अपि अभवत् इति विभिन्नविपण्यानाम् अनुसारम्।
उत्तरप्रदेशस्य राजधानी लखनऊनगरे कानपुर-राजस्थान-सूरत-देशात् आगच्छन्तीनां रोटो-माइक्रो-स्विस-कपास-प्रजातीनां मार्केट्-मध्ये अभावः अभवत् । अत्र दरम् अपि १० प्रतिशतं वर्धितम् अस्ति । तिरङ्गानिर्मातृणां मते त्रिरङ्गे रोटो, माइक्रो, स्विस सूतीवस्त्राणां प्रयोगस्य पृष्ठतः कारणं अस्ति यत् ते सस्ताः, चञ्चलाः च सन्ति । एतेन ध्वजस्य उत्तमं दर्शनं भवति । परन्तु महत्त्वात् अभावात् च समस्या अस्ति ।
यूपी अस्मिन् मण्डले एव मण्डले ८ लक्षगृहेषु ३३ लक्षाधिकगृहेषु च तिरङ्गस्य उत्थापनस्य सज्जता प्रचलति। अस्मिन् विषये सर्वकारीयविभागात् आरभ्य सामाजिकसंस्थाः यावत् संलग्नाः सन्ति। नगर निगम 1.10 लाख तिरंगा लगाने की बात कर रहा है। एतत् दृष्ट्वा गान्धी-आश्रमस्य विभिन्नेषु प्रतिष्ठानेषु खादी-त्रिवर्णस्य मागः वर्धितः अस्ति । अस्मिन् विषये गोलघरस्थस्य क्षेत्रीयगान्धीआश्रमस्य प्रमुखः अभिमन्युसिंहः कथयति यत् गतवर्षस्य अपेक्षया त्रिरङ्गस्य मागः वर्धितः अस्ति। पूर्ववर्षेषु अगस्तमासस्य ५ दिनाङ्कस्य अनन्तरमेव त्रिरङ्गस्य विक्रयः क्रियते ।
अस्मिन् समये इतः परं त्रिवर्णस्य क्रयणं क्रियते। अस्मिन् सर्वकारीयकार्यालयानाम् क्रयणं अधिकं भवति। गतवर्षे अगस्तमासस्य १५ दिनाङ्के ३४ लक्षरूप्यकाणां मूल्यस्य त्रिरङ्गस्य विक्रयः अभवत् । अस्मिन् समये एतावता १५ लक्षमूल्यं त्रिरङ्गं विक्रीतम् अस्ति। गान्धी आश्रमे उपलभ्यमानस्य त्रिरङ्गस्य मूल्येषु विपण्ये च महत् अन्तरम् अस्ति । खादी आश्रमस्य त्रिरङ्गः ३०० रूप्यकेषु सर्वाधिकं सस्तो अस्ति। यदा तु त्रिवर्णं विपण्यां २५ तः १०० रूप्यकेषु उपलभ्यते। गाँधी आश्रमे मुम्बईतः आगच्छन् ६४ फीट् त्रिरङ्गस्य मूल्यं २८५०, ३४.५ फीट् त्रिरङ्गस्य २००० रूप्यकाणि, २३ फीट् त्रिरङ्गस्य १०५० रूप्यकाणि सन्ति । तस्मिन् एव काले बेलघाटतः पनियारापर्यन्तं विविधाः महिलासङ्गठनैः त्रिवर्णस्य आदेशाः गृहीताः सन्ति ।
अद्यत्वे लघुपरिमाणेन संचालितस्य रेडीमेड वस्त्रस्य एककेषु त्रिवर्णीयं सिलाई क्रियते। गोरखनाथक्षेत्रे निवसन् आबिदः १८ सहस्रं त्रिरङ्गस्य आदेशं प्राप्तवान् अस्ति। आबिद् कथयति यत् २०३० इञ्च् त्रिरङ्गस्य आदेशः गाजीपुरतः प्राप्तः अस्ति। अस्य व्ययः २२ तः ३० रुप्यकाणां मध्ये भवति । पूर्वांचल के अनेक जिल्हों से आदेश प्राप्त हुए हैं। शिल्पिनां संख्या ये उपलब्धाः सन्ति, समानक्षमतां दृष्ट्वा आदेशः गृहीतः अस्ति। सिटी इत्यस्य त्रिरङ्गनिर्मातृभिः सुधीरकुमारश्रीवास्तवः अवदत् यत् प्रत्येकं गृहे त्रिरङ्गस्य अभियानस्य कारणेन त्रिरङ्गस्य मागः वर्धितः अस्ति। अतः अधिकाधिकं त्रिवर्णं निर्मीयन्ते, परन्तु वस्त्रस्य अभावेन समस्याः उत्पद्यन्ते । तथापि यया पटस्य परिमाणेन कार्यं क्रियते । त्रिरङ्गस्य वर्धमानमागधायां वस्त्रस्य आदेशः भविष्यति। सम्प्रति २०, ३०, ५० रुप्यकाणां ध्वजाः निर्मायन्ते ।
उत्तर प्रदेश: यथा देशस्य राजधानी दिल्ली सहितम् बिहार, हरियाणा, राजस्थान, मध्यप्रदेश, गुजरात, उड़ीसा, महाराष्ट्र, झारखण्ड, छत्तीसगढ़ सद्यस्क तद् वदन्ति व्यापारिणः शिल्पिनः च त्रिवर्णम् केन्द्रे मोदीसरकारः- त्रिरङ्गं गृहे स्थापयितुं प्रभावः तस्य जीवने अतीव सकारात्मकः प्रभावः अभवत्। तस्मै पूर्वापेक्षया अधिकानि कार्यादेशाः प्राप्ताः, अग्रिमधनम् अपि अनेकस्थानात् दत्तम्, यस्य कारणेन सः वर्तमानकाले स्वस्य वित्तीयसंकटात् राहतं प्राप्तवान्। आगतस्य कार्यस्य परिमाणस्य तुलने विपण्यां त्रिवर्णनिर्माणार्थं विशेषवस्त्रस्य अपि अभावः अभवत् । ज्ञातव्यं यत् पीएम मोदी इत्यस्य एषा एका योजना अद्यत्वे देशस्य लक्षशः जनानां कृते प्रत्यक्षं परोक्षं च रोजगारं दत्तवान् अस्ति।