जर्मनीदेशे सार्वजनिकस्मारकेषु स्पॉटलाइट्-प्रकाशाः निष्क्रान्ताः भवन्ति । फव्वारा अपि निरुद्धाः क्रियन्ते नगरपालिकायाः तरणकुण्डे, क्रीडाभवने शीतलजलस्नानानि निष्क्रियतां गच्छन्ति। रूसदेशस्य गैससंकटस्य सामना कर्तुं जर्मनीदेशः स्वस्य ऊर्जा-उपभोगं न्यूनीकर्तुं एतानि पदानि स्वीकुर्वन् अस्ति ।
द गार्जियन इत्यस्य अनुसारं हनोवर-नगरं प्रथमं प्रमुखं नगरं जातम् यत् ऊर्जा-बचत-उपायानां घोषणां कृतवान्, यत्र नगर-सञ्चालित-भवनानां, अवकाश-केन्द्राणां च शॉवर-स्नानगृहेषु उष्णजलं निष्क्रियं करणीयम् महत्त्वपूर्णतया रूस-युक्रेन-युद्धेन यूरोप-देशस्य पुरतः प्राकृतिकवायुस्य प्रचण्डः अभावः जातः । गैस-इन्धनस्य मूल्यानि आकाशगतिम् अकुर्वन् । एतादृशे परिस्थितौ यूरोपीयसङ्घस्य देशाः सर्वैः सम्भाव्यैः उपायैः स्वव्ययस्य न्यूनीकरणाय प्रयतन्ते ।
Cold showers and more: German city turns off the hot water to survive Putin's gas cuts None of this is a problem for Germany. They like this. Why else who they vote to turn off perfectly good nuclear power plants and do without 24/7 electric power??! https://t.co/rJaTPBTxgj
— fred gotit (@gotit_fred) July 29, 2022
राज्यराजधानी लोअर सक्सोनी इत्यस्मिन् नगरपालिकाभवनानि केवलं 1 अक्टोबर् तः 21 मार्चपर्यन्तं 20 °C इत्यस्मात् अधिकं कक्षतापमानं यावत् तापिताः भविष्यन्ति चलवातानुकूलन-इकायानां पंखा-हीटरस्य उपयोगः प्रतिबन्धितः भविष्यति। गार्जियन इति पत्रिकायाः सूचना अस्ति यत् नर्सरी, विद्यालयः, केयर होम अस्पताल् इत्यादीनि बचतपरिहारात् मुक्ताः भवेयुः। ग्रीनपक्षस्य नगरस्य महापौरः बेलिट् वनः स्थितिः अप्रत्याशितरूपेण अस्ति इति अवदत्। प्रत्येकं किलोवाट् घण्टा गण्यते महत्त्वपूर्णसंरचनायाः रक्षणं प्राथमिकता भवेत्।
हनोवरस्य १५ प्रतिशतं बचतस्य लक्ष्यं यूरोपीय-आयोगेन अस्मिन् सप्ताहे कटौतानां अनुरूपं वर्तते, यत् सदस्य-राज्येभ्यः आग्रहं करोति यत् ते सुनिश्चितं कुर्वन्तु यत् ते रूस-देशात् कुल-गैस-कटाहस्य सामना कर्तुं शक्नुवन्ति । अन्येभ्यः यूरोपीयदेशेभ्यः अपेक्षया रूसी-गैस-आयातस्य उपरि अधिकं निर्भरं जर्मनी-देशः नेतृत्वं कर्तुं दबावे वर्तते । जर्मनीराजधानी बर्लिननगरे बुधवासरे रात्रौ प्रायः २०० ऐतिहासिकस्मारकनगरपालिकाभवनानि अन्धकारे निमग्नाः अभवन् यतः नगरे विद्युत्रक्षणार्थं प्रकाशाः निष्क्रान्ताः आसन्। प्रथमरात्रौ प्रकाशितानां स्मारकानाम् अन्तर्गतं टियरगार्टन-उद्याने विजयस्तम्भः, ब्रेट्शेड्प्लात्ज्-नगरस्य मेमोरियल-चर्च-यहूदी-सङ्ग्रहालयः च अस्ति ।
Germany accuses Russia of ‘power play’ as gas pipeline supply drops by half https://t.co/N0KKkCZvZo
— Frank Nuwamanya Muhwezi (@nuwamanyafrank) July 30, 2022