-पीएफआई प्रतिबन्धस्य प्रस्तावः अपि पारितः
नवदेहली। देशस्य राष्ट्रियसुरक्षासल्लाहकारः (NSA) अजीत डोवालः शनिवासरे एकस्मिन् कार्यक्रमे सम्बोधयन् उक्तवान् यत् केचन जनाः धर्मस्य विचारधाराणां च नामधेयेन द्वेषं सृजन्ति यत् सम्पूर्णं देशं प्रभावितं करोति तथा च धार्मिकनेतृभिः मिलित्वा तस्य प्रतिकारः करणीयः।कर्तव्यं भविष्यति । इति ते अवदन् भ्रान्ताधारान् स्वच्छं कृत्वा प्रत्येकं धार्मिकसंस्थां भारतस्य भागं कर्तुं प्रयत्नस्य आवश्यकता वर्तते।
अखिलभारतीयसूफी सज्जदानशिनपरिषदः (AISSC) अत्र संविधानक्लबे आयोजिते अन्तरधार्मिकसम्मेलने विभिन्नधर्मस्य धर्मगुरुणां उपस्थिते एनएसए इत्यनेन एतां वचनं कृतम्। डोवालः सम्मेलने अवदत् यत्, “केचन जनाः धर्मस्य नामधेयेन वैरभावं सृजन्ति यत् सम्पूर्णं देशं प्रतिकूलरूपेण प्रभावितं करोति” इति। वयं तस्य मूकदर्शकाः भवितुम् न शक्नुमः। धार्मिकवैरभावस्य निवारणाय अस्माभिः मिलित्वा कार्यं कृत्वा प्रत्येकं धार्मिकसंस्थां भारतस्य भागः करणीयः। अस्मिन् वयं सफलाः वा असफलाः वा भविष्यामः।
Religious leaders must come together to prevent animosity among communities, says NSA Ajit Doval https://t.co/TbqCtCySOM
— Scroll.in (@scroll_in) July 30, 2022
एआईएसएससी इत्यस्य आश्रयेण आयोजिते सम्मेलने धार्मिकनेतृभिः “पोपुलर फ्रंट आफ् इण्डिया (पीएफआई) इत्यादीनां संस्थानां प्रतिबन्धः” इति प्रस्तावः पारितः, ये “राष्ट्रविरोधिकार्यक्रमेषु लिप्ताः सन्ति” इति । प्रस्तावे उक्तं यत् पीएफआई इत्यादीनां संस्थानां अन्ये च कोऽपि मोर्चा, ये राष्ट्रविरोधिकार्यक्रमेषु प्रवृत्ताः सन्ति, विभाजनकारी एजेण्डाम् अनुसृत्य अस्माकं नागरिकेषु विवादं जनयन्ति, तेषां प्रतिबन्धः करणीयः, तेषां विरुद्धं कानूनानुसारं देशस्य कार्यवाही आरभ्यत इति संकल्पे उक्तम्।
"Some elements are trying to create an atmosphere that's vitiating progress of India" says #NSA Ajit Doval at Inter Faith Conference Organized By All India Sufi Sajjada Nasheen Council in Delhi
Watch: https://t.co/A62z2Dnj9W pic.twitter.com/UNrxErpo1M
— DD News (@DDNewslive) July 30, 2022