
नवदेहली। प्रत्येकं ग्रामं, प्रत्येकं गृहं, चौबीसोघण्टां च विद्युत्प्रदानस्य विषये पीएम नरेन्द्रमोदी स्वसर्वकारस्य पृष्ठे बहुवारं थपथपथं कृतवान् किन्तु शनिवासरे तस्य मनोदशा सर्वथा भिन्नः आसीत्। विद्युत्क्षेत्रसम्बद्धानि अनेकानि परियोजनानि प्रारम्भस्य अवसरे प्रधानमन्त्रिणा विद्युत्राजनीत्यां तीव्रप्रहारः कृतः। तया अपि निष्कपटतया चेतावनी दत्ता यत् यदि देशे विद्युत्क्षेत्रे राजनीतिः न स्थग्यते तर्हि अस्माकं भविष्यत्पुस्तकानां पुनः अन्धकारस्य सामना कर्तव्यः भवेत्।
निर्वाचने विजयाय विद्युत्सहायतां घोषयित्वा सः राज्येषु अपि खननं कृतवान् ये पश्चात् तत् न दत्तवन्तः, तेभ्यः च विद्युत्संस्थानेषु एकलक्षकोटिरूप्यकाणां देयता शीघ्रं दातुं आग्रहं कृतवान्। पीएम मोदी उक्तवान् यत् सार्धद्वयलक्षकोटिरूप्यकाणि विद्युत्संस्थानानि अपि च विद्युत्वितरणकम्पनयः अटन्ति तथा च सम्पूर्णमूलसंरचनाक्षेत्रस्य कृते एषः गम्भीरः विषयः अस्ति।
PM @narendramodi participates in the Grand Finale marking the culmination of ‘Ujjwal Bharat Ujjwal Bhavishya – Power @2047’ via video conferencing.@MinOfPower pic.twitter.com/O9CM8AvlJI
— Prasar Bharati News Services & Digital Platform (@PBNS_India) July 30, 2022
बिजली वितरण क्षेत्रं पीएम मोदी सुधारार्थं सर्वकारस्य नूतना नीतिः पुनर्निर्मितवितरणक्षेत्रयोजना प्रारब्धा। अस्याः योजनायाः अन्तर्गतं आगामिषु पञ्चषु वर्षेषु कुलम् ३.०३ लक्षकोटिरूप्यकाणां व्ययः गृहीतः भविष्यति। इतोऽन्यत् उक्तवान् यत् पीएम मोदीजी उज्ज्वल भारत:, उज्ज्वल भविष्य: शक्ति 2047 कार्यक्रमे उपस्थितः । सरकारी कम्पनी एनटीपीसी की हरित ऊर्जा परियोजनाओं की कीमत 5200 काटि रुप्यकाणि शिलान्यासः कृतवान्।
पीएम मोदी नेशनल सोलर रूफटाप पोर्टल लांच कृतवान्। एतानि सर्वाणि घटनानि युगपत् एव अभवन् । अस्मिन् देशस्य अनेकराज्यानां मुख्यमन्त्रिभिः, विद्युत्मन्त्रिभिः, अन्यैः च प्रतिनिधिभिः सह विद्युत्क्षेत्रस्य सर्वासु निजी-सरकारी-कम्पनीनां प्रतिनिधिः उपस्थितः आसीत् । सम्भवतः एतदेव कारणम् आसीत् यत् अस्मिन् अवसरे प्रधानमन्त्रिणा विद्युत्क्षेत्रस्य अपि च राजनैतिकदलेभ्यः दर्पणं दर्शितम्। एतदपि ज्ञातव्यं यत् आम आदमी-पक्षस्य अनन्तरं न केवलं भाजपा, काङ्ग्रेस-पक्षः, अपितु अन्ये सर्वे क्षेत्रीय-दलाः अपि विद्युत्-अनुदानं स्वस्य मुख्यराजनैतिक-रणनीतिं कृतवन्तः ।
Watch: PM @narendramodi interacts with beneficiaries at ‘Ujjwal Bharat Ujjwal Bhavishya – Power @2047’ programm. pic.twitter.com/3FPOyYJRaS
— Prasar Bharati News Services & Digital Platform (@PBNS_India) July 30, 2022
पीएम मोदी इत्यनेन विद्युत्क्षेत्रेण सह सम्बद्धा राजनीतिः तस्मात् उत्पद्यमानं समस्या च गम्भीरं महतीं च चिन्ताजनकं विषयं चिह्नितम्। सः अवदत् यत् अस्माकं काले राजनीतिषु एकः गम्भीरः विकारः आगतः। राजनीतिः सत्यं वक्तुं साहसं भवेत् किन्तु अहं पश्यामि केचन राज्यानि तत् परिहरितुं प्रयतन्ते। अल्पकालीनरूपेण उत्तमराजनीतिः इव ध्वनितुं शक्नोति परन्तु बालकानां भविष्यं नाशयति राजनीतिः एव।
एतस्याः चिन्तनस्य कारणात् देशस्य अनेकेषु राज्येषु विद्युत्क्षेत्रं महतीं विपत्तौ वर्तते। यदा एकस्य राज्यस्य विद्युत्क्षेत्रं दुर्बलं भवति तदा तत् समग्रं देशं प्रभावितं करोति। विद्युत्वितरणकम्पनयः (डिस्कोम्) विरले एव समये एव स्वस्य बकायायाः भुक्तिं प्राप्नुवन्ति । सः विभिन्नराज्यसर्वकारेभ्यः एकलक्षकोटिरूप्यकाणि ऋणी अस्ति । तेभ्यः एतत् धनं विद्युत् उत्पादनकम्पनीभ्यः दातव्यं, तेभ्यः विद्युत् ग्रहीतुं भवति, परन्तु ते धनं न ददति।
Watch: PM @narendramodi interacts with Pramila Devi from Varanasi, UP.@MinOfPower pic.twitter.com/QutMZsRcWV
— Prasar Bharati News Services & Digital Platform (@PBNS_India) July 30, 2022
विद्युत्वितरणकम्पनीनां ६० सहस्रकोटिरूप्यकाणां ऋणं बहुभ्यः सर्वकारीयविभागेभ्यः, स्थानीयसंस्थाभ्यः अपि अस्ति तथा च आव्हानं तावत् नास्ति। विभिन्नराज्येषु विद्युत्विषये अनुदानस्य प्रतिज्ञा अपि समये न पूर्णा भवति। एतानि बकायानि अपि प्रायः ७५ सहस्रकोटिरूप्यकाणां अधिकानि सन्ति । एवं प्रकारेण विद्युत्क्षेत्रस्य प्रायः २.५ लक्षकोटिरूप्यकाणि फसन्ति।
पीएम मोदी उक्तवान् यत् अस्माकं देशः अन्धकारे न गच्छति इति अवगतस्य आवश्यकता वर्तते। एतानि इदं राजनीतिस्य प्रश्नः न अपितु राष्ट्रनीतिः राष्ट्रनिर्माणस्य च प्रश्नः अस्ति, एषः विद्युत्सम्बद्धस्य सम्पूर्णव्यवस्थायाः सुरक्षायाः प्रश्नः अस्ति। ये राज्याः यथाशीघ्रं देयताम् अदातुम् इति निवेदयामि।
About 1 lakh 70 thousand circuit kilometer transmission lines have been laid to connect the entire country: PM @narendramodi pic.twitter.com/SS9Ps75r0l
— Prasar Bharati News Services & Digital Platform (@PBNS_India) July 30, 2022
Watch: PM @narendramodi lays the foundation stone of various Green Energy projects, via video-conferencing.@MinOfPower pic.twitter.com/1BKImRz79H
— Prasar Bharati News Services & Digital Platform (@PBNS_India) July 30, 2022