नवदेहली। देशे सक्रिय-कोरोना-रोगिणां संख्यायाः कारणात् पुनः जनानां चिन्ता उत्पन्ना अस्ति । स्वास्थ्यमन्त्रालयेन रविवासरे (३१ जुलै) प्रकाशितस्य तथ्याङ्कानुसारं देशे सक्रियरोगिणां संख्या १,४३,६७६ यावत् वर्धिता, यत् कालस्य अपेक्षया २९२ अधिका अस्ति। तस्मिन् एव काले विगत २४ घण्टेषु १९,६७३ नूतनाः कोरोना-रोगेण पीडिताः, १९,३३६ जनाः अपि स्वस्थाः अभवन् । अस्मिन् काले ३९ रोगिणः अपि प्राणान् त्यक्तवन्तः । महामारीयाः आरम्भात् अधुना यावत् कुलम् ५,२६, ३५७ जनाः मृताः सन्ति ।
स्वास्थ्य मंत्रालय की ओर से रविवार को सुबह जारी आंकड़ों के अनुसार देश में पिछले 24 घंटे में कोरोना वायरस संक्रमण के 19,673 नए केस सामने आए हैं।इसके साथ ही देश में कोरोना के एक्टिव केस की संख्या 1,43,676 हो गई है।#COVID19 @MoHFW_INDIA
— Hindusthan Samachar News Agency (@hsnews1948) July 31, 2022
विगत २४ घण्टेषु दिल्लीनगरे १३३३ नूतनाः कोरोना-रोगेण पीडिताः अभवन् । तस्मिन् एव काले अस्मिन् काले त्रयः रोगिणः मृताः । संक्रमणस्य दरं ८.३९ प्रतिशतं यावत् वर्धितम् अस्ति । परन्तु अस्मिन् काले ९४४ रोगिणः अपि स्वस्थाः अभवन् । दिल्लीनगरे सम्प्रति ४२३० सक्रियकोरोनारोगिणः सन्ति, निरोधक्षेत्राणां संख्या १७० अस्ति । विशेषज्ञानाम् अनुसारं दिल्लीनगरे ओमाइक्रोन् इत्यस्य नूतनानां उपरूपाणां कारणेन कोरोनाप्रकरणाः तीव्रगत्या वर्धन्ते।
महाराष्ट्रस्य राजधानी मुम्बईनगरे विगत २४ घण्टेषु २८६ नूतनाः कोरोना महामारीयाः प्रकरणाः प्राप्ताः, एकः जनः मृतः। सम्प्रति महानगरे सक्रियरोगिणां संख्या ८१७ अस्ति । बीएमसी-अनुसारं विगत २४ घण्टेषु २६५ जनाः कोरोना-रोगं पराजितवन्तः। महामारीयाः आरम्भात् आरभ्य कुलम् ११ लक्षं त्रीणि सहस्राणि २५ जनाः स्वस्थाः अभवन् ।