
नवदेहली। प्रधानमंत्री नरेन्द्र: मोदी उक्तवान् यत् अस्मिन् समये ‘मन की बात’ अतीव विशेषः अस्ति। अस्य कारणं स्वतन्त्रतादिवसस्य अयं समयः अस्ति, यदा भारतं स्वतन्त्रतायाः ७५ वर्षाणि पूर्णं करिष्यति। वयं सर्वे अतीव अद्भुतं ऐतिहासिकं च क्षणं द्रष्टुं गच्छामः। ईश्वरः अस्मान् एतत् महत् सौभाग्यं दत्तवान् अस्ति। ‘मन की बात’ कार्यक्रमे पीएम मोदी भारतीयक्रीडकानां प्रदर्शनस्य अपि प्रशंसाम् अकरोत्। क्रीडायाः विषये वदन् जुलैमासः कार्यपूर्णः अभवत् इति सः अवदत्। विश्वमञ्चे भारतीयक्रीडकाः असाधारणतया उत्तमं प्रदर्शनं कृतवन्तः।
Watch LIVE | PM @narendramodi interacts with Nation in #MannKiBaat https://t.co/KbrVthFgT6
— Prasar Bharati News Services & Digital Platform (@PBNS_India) July 31, 2022
अद्य अस्माकं युवानः, प्रत्येकक्षेत्रे, देशं गौरवं कुर्वन्ति। अस्मिन् मासे पी.वी.सिन्धुः सिङ्गापुर-ओपन-क्रीडायाः प्रथमं उपाधिं प्राप्तवान् अस्ति । नीरज चोपड़ा विश्व एथलेटिक्स प्रतियोगितायां देशस्य कृते रजतपदकं अपि प्राप्तवान्, उत्तमं प्रदर्शनं निरन्तरं कुर्वन् अस्ति। चेन्नैनगरे ४४ तमे शतरंज-ओलम्पियाड्-क्रीडायाः आयोजनं भारतस्य कृते अपि महत् गौरवम् अस्ति । अधुना एव २८ जुलै दिनाङ्के स्पर्धा आरब्धा अस्ति, तस्य उद्घाटनसमारोहे उपस्थितिः मम सौभाग्यं प्राप्तम्।
Fairs have been of great cultural importance in our country.
PM @narendramodi refers to various fairs organised across the country… #MannKiBaat pic.twitter.com/DQz7saQDK9
— PMO India (@PMOIndia) July 31, 2022
पीएम मोदी उक्तवान् यत् स्वातन्त्र्यस्य अमृतमहोत्सवः जन-आन्दोलनस्य रूपं गृह्णाति इति दृष्ट्वा अहं बहु प्रसन्नः अस्मि। तत्सम्बद्धेषु विभिन्नेषु कार्यक्रमेषु सर्ववर्गस्य समाजस्य प्रत्येकवर्गस्य च जनाः भागं गृह्णन्ति। भवन्तः अस्य आन्दोलनस्य भागः भूत्वा स्वगृहे राष्ट्रध्वजस्य उत्थापनं कुर्वन्तु।
It is a matter of joy that during this period, India has exported toys worth more than 2600 crore rupees to foreign countries. Whereas earlier, only toys worth Rs 300-400 crore used to go out of India: PM @narendramodi#MannKiBaat pic.twitter.com/H5ck14Ei8F
— Prasar Bharati News Services & Digital Platform (@PBNS_India) July 31, 2022
देशस्य विभिन्नेषु राज्येषु प्रचलति मेलाविषये अपि पीएम मोदी उक्तवान्। पीएम मोदी उक्तवान् यत् अस्माकं देशे मेलाणाम् अपि महत् सांस्कृतिकं महत्त्वं प्राप्तम् अस्ति। मेलाः जनान् मनः च संयोजयन्ति। कार्यक्रमे पीएम मोदी उक्तवान् यत् अगस्तमासस्य २ दिनाङ्कात् १५ अगस्तपर्यन्तं वयं सर्वे अस्माकं सोशल मीडिया प्रोफाइल फोटोषु त्रिवर्णं स्थापयितुं शक्नुमः। अस्माकं राष्ट्रध्वजस्य डिजाइनं कृतवन्तौ पिंगली वेङ्कैया जी इत्यस्य जन्मदिवसः २ अगस्तदिनाङ्कः अस्ति। तस्मै सादरं नमनं करोमि।
Fairs strengthen the spirit of 'Ek Bharat, Shreshtha Bharat'. #MannKiBaat pic.twitter.com/K9MqXeUCWL
— PMO India (@PMOIndia) July 31, 2022
Few days ago the results of class 10th and 12th have been declared across the country.
I congratulate all those students who have achieved success through their hard work and dedication: PM @narendramodi during #MannKiBaat pic.twitter.com/WDkNdRm7mP
— PMO India (@PMOIndia) July 31, 2022
विश्वे आयुर्वेदस्य भारतीयौषधानां च प्रति आकर्षणं वर्धमानम् अस्ति ।
पीएम मोदी उक्तवान् यत् आयुषः वैश्विकस्तरस्य कोरोनाविरुद्धं महत्त्वपूर्णां भूमिकां निर्वहति। विश्वे आयुर्वेदस्य भारतीयौषधानां च प्रति आकर्षणं वर्धमानम् अस्ति । अधुना एव वैश्विक आयुष निवेश एवं नवीनता शिखर सम्मेलन अभवत्। अस्मिन् प्रायः १० सहस्रकोटिरूप्यकाणां निवेशप्रस्तावाः प्राप्ताः सन्ति । जुलैमासे भारतीय वर्चुअल हर्बेरियम का शुभारम्भः अस्माकं मूलैः सह सम्बद्धं कर्तुं वयं कथं अङ्कीयजगतः उपयोगं कर्तुं शक्नुमः इति अपि उदाहरणम् अस्ति ।
There is a growing interest in Ayurveda and Indian medicine around the world.
AYUSH exports have witnessed a record growth. #MannKiBaat pic.twitter.com/cGOcgYO5cu
— PMO India (@PMOIndia) July 31, 2022
The month of July has been full of action, when it comes to sports.
Indian players have performed exceptionally well on world stage. #MannKiBaat pic.twitter.com/v3flQQHob1
— PMO India (@PMOIndia) July 31, 2022
पीएम मोदी उद्यमिनः प्रशंसितवन्तः
पीएम मोदी कार्यक्रमे उक्तवान् यत् अस्माकं युवानां स्टार्टअप-उद्यमानां कारणात् अस्माकं क्रीडा-उद्योगः किं कृतवान्, तया प्राप्ताः सफलताः, कोऽपि कल्पनां कर्तुं न शक्नोति स्म। अद्य भारतीयक्रीडापदार्थानां विषयः भवति तदा सर्वत्र वोकल फार लोकल (Vocal for Local) इत्यस्य स्वरः श्रूयते।
Initiatives like National Beekeeping and Honey Mission are transforming the lives of our farmers by helping increase their income.
Here are some success stories… #MannKiBaat pic.twitter.com/aQzSYIaLay
— PMO India (@PMOIndia) July 31, 2022
प्रधानमन्त्रिणा उक्तं यत् मधुस्य माधुर्यं अस्माकं कृषकाणां जीवनं परिवर्तयति, तेषां आयं वर्धयति च। मधु न केवलं स्वादं ददाति, अपितु आरोग्यं अपि ददाति। अद्यत्वे मधु-उत्पादने एतावता सम्भावना वर्तते यत् व्यावसायिक-अध्ययनं कुर्वन्तः युवानः अपि तत् स्व-रोजगारं कुर्वन्ति । पीएम मोदी उक्तवान् यत् कतिपयदिनानि पूर्वं देशे दशम-द्वादशवर्गस्य परिणामाः अपि घोषिताः सन्ति। परिश्रमेण समर्पणेन च सफलतां प्राप्तवन्तः सर्वे छात्राः अभिनन्दयामि।
इसी महीने PV Sindhu ने Singapore Open का अपना पहला ख़िताब जीता है | Neeraj Chopra ने भी अपने बेहतरीन प्रदर्शन को जारी रखते हुए World Athletics Championship में देश के लिए Silver Medal जीता है: पीएम @narendramodi#MannKiBaat pic.twitter.com/vlLuKE9tp7
— Prasar Bharati News Services & Digital Platform (@PBNS_India) July 31, 2022
प्रधानमंत्री मोदी इत्यनेन ट्वीट् कृतम् आसीत्
पूर्वं पीएम मोदी मन की बात कार्यक्रमस्य विषये ट्वीट् कृतवान्। एतस्य ट्वीट्-माध्यमेन PM Modi इत्यनेन मानकी बात-कार्यक्रमाय देशवासिनः आमन्त्रिताः आसन् । प्रधानमन्त्रिणा उक्तं यत् अहम् अस्मिन् मासे मनकी बात-कार्यक्रमाय भवान् सर्वान् आमन्त्रयामि। अपि च भारतस्य अन्तरिक्षे प्रगतिः, क्रीडाङ्गणे गौरवम्, रथयात्रा इत्यादीनि गतमासस्य रोचकविषयान् समाविष्टां पुस्तिकां साझां करणम्।
Vinod Kumar ji is beekeeping in more than 1500 colonies in Palli village of Jammu. Through this work, he is earning 15 -20 lakh annually. Madhukeshwar Hegde ji from Karnataka says that he had availed of subsidy from the Govt for 50 bee colonies: PM Modi#MannKiBaat pic.twitter.com/yWbXECUCgl
— Prasar Bharati News Services & Digital Platform (@PBNS_India) July 31, 2022
ज्ञातव्यं यत् प्रधानमन्त्रिणा स्वस्य मासिकस्य ‘मन की बात’ इत्यस्य ९० तमे प्रकरणे भारतस्य इतिहासस्य एकं कृष्णवर्णीयं अध्यायं स्मर्यते स्म । यस्मिन् सः आपत्कालस्य उल्लेखं कृतवान् । पीएम मोदी इत्यनेन उक्तं यत् १९७५ तमे वर्षे आपत्कालः प्रवर्तते स्म । तस्मिन् काले आपत्कालस्य विरोधं कृतवन्तः जनानां अपि प्रशंसाम् अकरोत्, आपत्कालस्य अनन्तरम् अपि जनाः लोकतन्त्रे विश्वासं न त्यक्तवन्तः इति अवदत्।
Tributes to Shaheed Udham Singh Ji and other greats who sacrificed their all for the country. #MannKiBaat pic.twitter.com/Dt0M8m77ab
— PMO India (@PMOIndia) July 31, 2022
Glad that the Azadi Ka Amrit Mahotsav is taking the form of a mass movement.
People from all walks of life and from every section of the society are participating in different programmes across the country. #MannKiBaat pic.twitter.com/eJWpHBXi5P
— PMO India (@PMOIndia) July 31, 2022
An interesting endeavour has been undertaken by @RailMinIndia named 'Azadi Ki Railgadi Aur Railway Station.'
The objective of this effort is to make people know the role of Indian Railways in the freedom movement. #MannKiBaat pic.twitter.com/fs3LYmbuiG
— PMO India (@PMOIndia) July 31, 2022
Under the Azadi Ka Amrit Mahotsav, from the 13th to the 15th of August, a special movement – 'Har Ghar Tiranga' is being organised.
Let us further this movement by hoisting the National Flag at our homes. #MannKiBaat pic.twitter.com/NikI0j7C6Z
— PMO India (@PMOIndia) July 31, 2022
Nimit Singh of Gorakhpur,U.P. Nimit ji has done https://t.co/HIl5TScE7R.. After his studies, instead of a job, Nimit ji.. started honey production.. He is now earning well from honey and Bee Wax: PM @narendramodi #MannKiBaat pic.twitter.com/uSYNiEUoOq
— Prasar Bharati News Services & Digital Platform (@PBNS_India) July 31, 2022
‘मेले’, अपने आप में, हमारे समाज, जीवन की ऊर्जा का बहुत बड़ा स्त्रोत होते हैं.. आधुनिक समय में समाज की ये पुरानी कड़ियाँ ‘एक भारत–श्रेष्ठ भारत’ की भावना को मजबूत करने के लिए बहुत ज़रूरी हैं | हमारे युवाओं को इनसे जरुर जुड़ना चाहिए: पीएम @narendramodi#MannKiBaat pic.twitter.com/btMSFIfO89
— Prasar Bharati News Services & Digital Platform (@PBNS_India) July 31, 2022