
राजस्थानस्य एकः विडियो सोशल मीडियायां वायरल् भवति, यत् झुंझुनू-मण्डलस्य सराय-ग्रामस्य अस्ति, यस्मिन् मुस्लिम-समुदायस्य सदस्यैः पड़ोसी-हिन्दू-पुरुषस्य गृहे आक्रमणं कृतम्। अभियुक्तैः महिलानां दुर्व्यवहारः कृतः इति आरोपः। एतेन सह हिन्दुपरिवारस्य अपि कन्हैयालालस्य परिणामस्य धमकी दत्ता अस्ति । अयं विडियो २७ जुलै दिनाङ्के कथ्यते।
मीडिया समाचारों के अनुसार यह प्रकरण उदयपुरवती के सराय ग्राम का है। घटनायाः अनन्तरं पीडितायाः परिवारेण पुलिसे शिकायतां कृतम्। पीडितायाः परिवारस्य महिला कथितवती यत् २७ जुलै दिनाङ्के सायं सोनू अली, शोकीन, जावेद, जैदा बानो च स्वपरिसरस्य निवसन्तः गृहं प्रविष्टवन्तः। ताडयित्वा ते तस्याः पतिं कक्षे निबद्धवन्तः । तदनन्तरं अभियुक्तैः अपि तां स्त्रियं ताडयित्वा वस्त्राणि विदारयित्वा अश्लीलक्रियाः अपि कृताः ।
अभियुक्तः स्वपुत्रीं अपि न त्यक्तवान् इति पीडिता वदति। सः अपि आक्रमितः आसीत् । अभियुक्तः तस्य गृहे शिलाः क्षिप्तवान्, यस्य कारणात् शीतलकानि, खिडकयः, द्वाराणि इत्यादयः भग्नाः अभवन् । अभियुक्तैः कन्हैयालाल इव कर्तुं धमकी दत्ता अस्ति, सा महिला वदति यत् अभियुक्ताः इच्छन्ति यत् वयं गृहात् बहिः गच्छामः। पीडिताः चेनसिंहः, सुमनकान्वरः, अमरमीना च न्यायस्य अपीलं कृतवन्तः। सम्प्रति पुलिसेन उभयोः पक्षयोः शिकायतया क्रॉस् केसः पंजीकृतः अस्ति। त्रयः जनाः निग्रहे गृहीत्वा प्रश्नोत्तरं क्रियन्ते।