
लण्डन् । प्रधानमन्त्रिपदस्य दौडं कुर्वन्तः भारतीयमूलस्य ऋषिसुनकस्य अपेक्षया ब्रिटेनदेशस्य जनाः लिज् ट्रास् इत्यस्य उपरि अधिकं विश्वासं प्रकटितवन्तः। इदानीं एतत् युद्धं मोक्षबिन्दुं प्राप्तवान् अस्ति । ज्ञातव्यं यत् सितम्बरमासे नूतनप्रधानमन्त्री घोषणा भविष्यति।अधुना यावत् द्वयोः उम्मीदवारयोः मध्ये वादविवादस्य समापनसमये लिज् इत्यनेन ऋषिः पराजितः इति वक्तुं शक्यते। पूर्वं ऋषिः सुनकः अस्मिन् दौडस्य अग्रे आसीत् ।
टोरी सदस्यानां नवीनतमसर्वक्षणे ९० प्रतिशतं जनाः मन्यन्ते यत् लिज् ट्रोस् ब्रिटेनदेशस्य प्रधानमन्त्री भविष्यति। अधिकांशजना: कल्पितवन्तः यत् लिजः कन्जर्वटिव-पक्षस्य नेतृत्वं कर्तुं प्रधानमन्त्री भवितुं च ऋषि-अपेक्षया बलिष्ठः उम्मीदवारः अस्ति । अस्मिन् सर्वेक्षणे केवलं १० प्रतिशतं जनाः ऋषिस्य समर्थने एव वदन्ति।
राजनैतिकबाजारस्य एसमार्केट प्रमुखः मैथ्यू शैडिक् कथयति यत् पूर्वं जनाः मन्यन्ते स्म यत् ऋषिः उत्तमः अभियानकः अस्ति, परन्तु यथा यथा वादविवादः प्रगच्छति स्म तथा तथा लिज् इत्यस्याः विजयी आकृतिः अपि अभवत्। यूगोव इत्यस्य सर्वेक्षणस्य अनुसारं लिज् ट्रोस् इत्यस्य पूर्वकुलपतिऋषिसुनक् इत्यस्य अपेक्षया २४ अंकानाम् अग्रता अस्ति। अस्मिन् दौड-क्रीडायां लिज् ट्रोस् ऋषिं १९ अंकैः पराजयिष्यति इति सर्वेक्षणे दावान् कृतः अस्ति ।