अमेरिकीराष्ट्रपतिः जो बाइडेन् पुनः कोरोना संक्रमितः इति ज्ञातम्। एतस्य पुष्टिं कुर्वन् व्हाइट हाउसस्य चिकित्सकः डॉ केविन् ओ’कानर् इत्यनेन उक्तं यत् राष्ट्रपतिः जो बाइडेन् पूर्णतया स्वस्थः अस्ति, सः स्वस्थः अस्ति। एषः पुनरावृत्तिप्रकरणः, यस्मिन् राष्ट्रपतिना किमपि लक्षणं न दर्शितम् ।
व्हाइट हाउसस्य चिकित्सकस्य केविन् ओकानरस्य आधिकारिकवक्तव्यस्य अनुसारं अमेरिकीराष्ट्रपतिः जो बाइडेन् एकान्तवासस्थाने एव तिष्ठितुम् अर्हति। सम्प्रति अस्मिन् समये बाइडेन् न्यूनातिन्यूनं पञ्चदिनानि यावत् एकान्तवासस्थाने एव स्थापितः भविष्यति। अस्मिन् सप्ताहे बुधवासरे तस्य कोरोना-रिपोर्ट् नेगेटिव् अभवत्।
US President Joe Biden tests positive for COVID again | News on the coronavirus pandemic https://t.co/MDAV00Xrio
— ExBulletin (@bulletin_ex) July 31, 2022
वस्तुतः अमेरिकीराष्ट्रपतिः जो बाइडेन् २१ जुलै दिनाङ्के कोरोना संक्रमितः इति ज्ञात्वा एव पृथक्करणस्थाने एव स्थापितः आसीत् । अस्मिन् काले तेषु केचन संक्रमणलक्षणाः अपि दृष्टाः । सम्प्रति अस्मिन् सप्ताहे मङ्गलवासरे सायं, बुधवासरे प्रातः, गुरुवासरे प्रातः, शुक्रवासरे प्रातःकाले च तस्य कोरोनासंक्रमणस्य प्रतिवेदनं नेगेटिव आगतम्। तस्मिन् एव काले शनिवासरे विलम्बेन कृतः कोरोनासंक्रमणस्य राष्ट्रपतिः जो बाइडेन् इत्यस्य प्रतिजनप्रतिवेदनं पुनः सकारात्मकं जातम्।
कोरोना-रोगेण संक्रमितः सन् अपि जो बाइडेन् व्हाइट हाउस्-तः वीडियो-सम्मेलन-माध्यमेन स्व-समागमेषु भागं गृह्णाति। एतेन सह व्हाइट हाउस् इत्यनेन उक्तं यत् सः राष्ट्रपतिबाइडेन् इत्यस्य एकान्तवासं निरन्तरं करिष्यति इति। यस्य कारणात् अधुना रविवासरे प्रातःकाले विल्मिङ्गटननगरे तस्य गृहं गन्तुं कार्यक्रमः अपि च मंगलवासरे मिशिगनं गन्तुं कार्यक्रमः रद्दः अभवत्।
A quick update. pic.twitter.com/FgT1sGlZCY
— President Biden (@POTUS) July 30, 2022