
मुंबई। यथा अपेक्षितं अगस्तमासस्य प्रथमदिने शेयर-बजारस्य वृद्धि-प्रवृत्तिः निरन्तरं वर्तते । सोमवासरे प्रारम्भिकव्यापारे सूचकाङ्कः सपाटः अभवत्, परन्तु शीघ्रमेव तस्य गतिः प्राप्ता। सेन्सेक्स इत्यस्य व्यापारः प्रायः २८३ अंकैः वर्धते, निफ्टी १०४ अंकैः च वर्धते । व्यापारसत्रस्य प्रथमघण्टा व्यतीतसमये सेन्सेक्स ५७,८५३, निफ्टी १७,२६२ च आसीत् । वालस्ट्रीट् शुक्रवासरे हरितवर्णे एव स्थितवान् यत्र टेक् कम्पनीभ्यः सकारात्मकपूर्वसूचनाः प्राप्ताः। अद्यत्वे विपण्यां तस्य प्रभावः दृश्यते । एशियायाः विपणयः सोमवासरे मिश्रितप्रवृत्त्या उद्घाटिताः।
शेयर बाजार ने मजबूती के साथ की अगस्त के कारोबार की शुरुआत, सेंसेक्स 333 अंक तक उछला।#Sensex pic.twitter.com/vQYxMPKD7R
— Hindusthan Samachar News Agency (@hsnews1948) August 1, 2022
India has been the strongest market up to this point this year👇
July finished strong snapping a multi month series of failures.#NiftyBank #StockMarket #DowJones #NASDAQ pic.twitter.com/o78yCDPO9g
— Dhriti Jain (@dhritijain_29) August 1, 2022
सोमवासरे बैंकस्य शेयर्स् वर्धमानाः सन्ति। निफ्टी इत्यस्मिन् प्रमुखेषु लाभप्रदेषु एम एण्ड एम, सिप्ला, हिण्डल्को इण्डस्ट्रीज, टाटा स्टील तथा पावर ग्रिड् कॉर्प इत्यादयः आसन्, यदा तु सन फार्मा, ब्रिटानिया इण्डस्ट्रीज, टीसीएस, टेक् महिन्द्रा, एचयूएल च प्रमुखेषु हानिषु अन्यतमाः आसन् अपरपक्षे अन्तर्राष्ट्रीयविपण्ये २०२२ तमस्य वर्षस्य उत्तमस्तरस्य अनन्तरं बिटकॉइन् स्खलितवान् । शनिवासरे २४,६५८ डॉलरं प्राप्तस्य अनन्तरं सोमवासरे क्रिप्टोमुद्रायाः २.४ प्रतिशतं न्यूनता अभवत्, २३,२४७ डॉलरं यावत् अभवत्।
Top Things To Know Before The Market Opens Today
Read here: https://t.co/9LdbyBXna6
via @moneycontrolcom #stocktrading #StockMarket #stocks #India
— FinMapp (@FinMapp) August 1, 2022
अमेरिकी डॉलरस्य विरुद्धं रुप्यकं १३ पैसेन सुदृढं भवति
सोमवासरे प्रारम्भिकव्यापारे अमेरिकीडॉलरस्य विरुद्धं १३ पैसे अधिकानि रुप्यकाणि ७९.११ इति क्रमेण उद्घाटितानि। अमेरिकी-सङ्घस्य मृदुतर-स्थितौ डॉलर-रूप्यकस्य पतनं भवति स्म, कच्चे तैलस्य च मूल्येषु च रूप्यकस्य मूल्यं सुदृढम् अभवत् । अन्तरबैङ्कविदेशविनिमयस्य मूल्यं अमेरिकीडॉलरस्य विरुद्धं ७९.१६ मध्ये उद्घाट्य उद्घाटनसौदासु ७९.११ स्पृशति स्म, यत् पूर्वसमापनस्य अपेक्षया १३ पैसे अधिकम्।
पूर्वसत्रे अमेरिकीडॉलरस्य विरुद्धं रुप्यकायाः मूल्यं ७९.२४ इति क्रमेण निमीलितम् आसीत् । षट् मुद्राणां विरुद्धं ग्रीनबैकस्य सामर्थ्यं मापयति डॉलरसूचकाङ्कः ०.१४ प्रतिशतं न्यूनः भूत्वा १०५.७५ इत्येव अभवत् । वैश्विकतैलस्य मानदण्डस्य ब्रेंट् कच्चा तेलस्य वायदा मूल्यं ०.९७ प्रतिशतं न्यूनीकृत्य प्रतिबैरल् १०३ डॉलरं प्राप्तवान् ।
#EarningsWithETNOW | Sailesh Mehta of #DeepakFertilisers says
– All our three businesses are beautifully aligned with the India growth story
– Don't expect any demand concerns@nikunjdalmia @ayeshafaridi1 @nayantararai #StocksToWatch #StockMarket pic.twitter.com/WqusRAXXms— ET NOW (@ETNOWlive) August 1, 2022