नवदेहली। भारते वर्धमानेषु वानरचेचकप्रकरणेषु जनसमूहे वर्धमानं आतङ्कं दृष्ट्वा केन्द्रसर्वकारेण महत् पदं कृतम्। १५ परीक्षणकेन्द्राणि उद्घाट्य अधुना केन्द्रसर्वकारेण शीर्षस्थनौकरशाहाः, चिकित्साविशेषज्ञाः च सन्ति इति वानरचेचककार्यदलस्य गठनं कृतम् अस्ति।
देश में मंकीपॉक्स के खतरे को देखते हुए केन्द्र सरकार ने टास्क फोर्स का गठन किया है। इस कार्यबल की अगुवाई नीति आयोग के सदस्य डॉ. वी के पॉल करेंगे।
#MonkeypoxVirus pic.twitter.com/cS8ua1Yi1c— Hindusthan Samachar News Agency (@hsnews1948) August 1, 2022
एतत् कार्यदलं वानरपॉक्सस्य प्रकरणानाम् अवलोकनं कृत्वा भारतसर्वकाराय समुचितपरामर्शं दास्यति। एतत् कार्यदलम् उपचारकेन्द्राणि वर्धयितुं योजनानां विषये अपि च टीकाकरणसम्बद्धानां विषयाणां विषये सर्वकाराय सल्लाहं दास्यति। भवद्भ्यः वदामः यत् भारतसर्वकारः आरम्भादेव वानरचेचकप्रकरणानाम् विषये अतीव गम्भीरः अस्ति।
मन्कीचेच् विषये केन्द्रसर्वकारस्य निर्णयः एकस्याः बैठक्याः अनन्तरं अभवत् यस्मिन् मन्त्रिमण्डलसचिवः, केन्द्रीयस्वास्थ्यसचिवः राजेशभूषणः, पीएमओ-संस्थायाः अपरसचिवः, अन्ये वरिष्ठाधिकारिणः च सम्मिलिताः आसन्। डॉ वीके पौलः वानरचेचकरोगस्य कृते निर्मितस्य कार्यदलस्य नेतृत्वं करिष्यति।
अस्मिन् नीति आयोग: वरिष्ठ अधिकारी गणा: , सचिव:, नीति सचिव:, केन्द्रीयस्वास्थ्यमन्त्रालयस्य वरिष्ठाधिकारिणः, औषधक्षेत्रस्य विशेषज्ञाः, जैवप्रौद्योगिक्याः विशेषज्ञाः च अत्र सम्मिलिताः भविष्यन्ति। एतेषां सर्वेषां नामानि अद्यापि न प्रकाशितानि।