
कोलकाता। पश्चिमबङ्गराज्ये कूचबेहारनगरे एकः प्रमुखः दुर्घटना अभवत् यत्र १० कांवरियाजनाः मृताः। पिकअप वैने विद्युत्प्रहारस्य कारणेन एषा घटना अभवत्। तत्रैव, घायल १६ कांवरिया: सः एकस्मिन् स्थानीये चिकित्सालये प्रवेशितः, ततः सः जलपाईगुरी-चिकित्सालये निर्दिष्टः ।
सूचनानुसारं रविवासरे कूच बिहारस्य जलपेशस्य शिवमन्दिरं प्रति ३० जनाः पिकअपवैनयानेन गच्छन्ति स्म। मार्गे मेखालीगंज थानाक्षेत्रस्य धारलासेतुस्थे शार्टसर्किटस्य कारणेन पिकअपमध्ये धारा प्रसृता, यस्य कारणेन कांवरियाः गृहीताः १० जनाः मृताः, १६ जनाः घायलाः अभवन्, ये चिकित्सालये भर्तीकृताः सन्ति . तस्मिन् एव काले दुर्घटनानन्तरं चालकः स्थानात् पलायितः अस्ति।
पश्चिम बंगाल के कूचबिहार में बड़ा हादसा.. गाड़ी में करंट लगने से 10 लोगों की मौत.. कई लोग गंभीर रूप से घायल#Electrocution #CoochBehar #WestBengal pic.twitter.com/IsbkCcWKda
— India TV (@indiatvnews) August 1, 2022
पुलिस कथयति यत् प्रारम्भिक-अनुसन्धानेन ज्ञायते यत् डीजे-प्रणाल्याः जनरेटर-तारयोः शॉर्ट-सर्किटस्य कारणेन तथा च सम्पूर्णे वाहन-मध्ये धारा प्रसृतः इति कारणेन दुर्घटना अभवत्। दुर्घटना मृतानां घातितानां च परिवारेभ्यः सूचितं कृतम् अस्ति। सर्वे यात्रिकाः सीतलकुची थानाक्षेत्रस्य निवासिनः सन्ति। सम्प्रति पुलिस अस्य विषयस्य अन्वेषणं कुर्वती अस्ति।
Bengal: 10 Die Of Electrocution In Cooch Behar, DJ Wiring In Pick-Up Van Suspected To Be Reason https://t.co/VKQ96Vx8pG
— News Insure (@NewsInsure) August 1, 2022