नवदेहली। विगत २४ घण्टेषु देशे १६ सहस्राधिकाः नूतनाः कोरोना-संक्रमणस्य प्रकरणाः प्राप्ताः, न्यूनाधिकाः समानाः रोगिणः स्वस्थाः अभवन् । इतरथा देशे प्रातः ७ वादनपर्यन्तं २०४ कोटि ३४ लक्षत्रिसहस्र ६७६ टीकाः प्रदत्ताः सन्ति । केन्द्रीय स्वास्थ्य परिवारकल्याणमन्त्रालयेन सोमवासरे प्रकाशितस्य तथ्याङ्कानुसारं कुलसंक्रमितानां संख्या ४,४०,३६,२७५ यावत् वर्धिता अस्ति, यत्र १६,४४९ नूतनाः संक्रमिताः सन्ति। अस्मिन् एव काले १६,११२ जनाः स्वस्थतां प्राप्य स्वस्थतां प्राप्तानां जनानां संख्या ४,३३,६५,८९० इत्येव वर्धिता अस्ति । तस्मिन् एव काले २४ अधिकान् रोगिणां मृत्योः कारणात् अस्मिन् रोगे मृतानां संख्या ५,२६,३९६ यावत् वर्धिता अस्ति । सद्यः सक्रियप्रकरणानाम् संख्या १,४३,९८९ अस्ति ।
कोरोना के देश में 16.4 हजार नए मामले आए सामने, एक्टिव मामले 1.43 लाख हुए।#COVID19
— Hindusthan Samachar News Agency (@hsnews1948) August 1, 2022
देशे सक्रियरोगाणां दरं ०.३३ प्रतिशतं भवति, यदा तु स्वस्थतायाः दरः ९८.४८, मृत्योः दरः १.२० प्रतिशतं च अस्ति । विगत २४ घण्टे २,७३,८८८ कोविडपरीक्षाः कृताः, अधुना यावत् कुलम् ८७,५४,८१,५०९ कोटिजनानाम् कोविड् परीक्षणं कृतम् अस्ति । पश्चिमबङ्गदेशे विगत २४ घण्टेषु १३८५ अधिकांशः कोरोना सक्रियः प्रकरणः १५,३१४ यावत् न्यूनीभूतः अस्ति तथा च तस्मात् मुक्तिं प्राप्तानां जनानां संख्या २०,५७,२११ यावत् वर्धिता अस्ति। अस्याः महामारीयाः कारणेन सप्त अपि रोगिणां मृत्योः कारणेन राज्ये अद्यावधि २३८९ जनाः मृताः सन्ति ।
#Corona के मामलों में आई गिरावट, पिछले 24 घंटे में दर्ज किए गए 16,464 नए मामले#COVID19 #IndiaAheadHindi #CoronavirusUpdates https://t.co/580MHs52IA
— India Ahead Hindi (@indiaaheadhindi) August 1, 2022
अस्मिन् काले केरलदेशे कोरोना-सक्रिय-प्रकरणाः ५४९ न्यूनाः भूत्वा १४,८३३ अभवन्, तस्मात् मुक्तिं प्राप्तानां जनानां संख्या ६६,३५,७८३ यावत् वर्धिता अस्ति । अस्याः महामारीयाः कारणेन राज्ये अद्यावधि ७०४७४ जनाः मृताः सन्ति । तमिलनाडुदेशे विगत २४ घण्टेषु ४२३ कोरोनारोगस्य सक्रियप्रकरणाः १२,६७१ यावत् न्यूनीभूताः, तस्मात् मुक्तिं प्राप्तानां जनानां संख्या ३४,९३,५४३ यावत् अभवत् राज्ये मृतानां संख्या ३८०३२ स्थिरः अस्ति ।
इदानीं महाराष्ट्रे अपि कोरोना-सक्रिय-रोगाणां संख्या सप्त-मात्रेण न्यूनीकृत्य १३,००३ अभवत् तथा च अस्मिन् रोगात् स्वस्थतां प्राप्तानां जनानां संख्या ७८,८६,३४८ यावत् वर्धिता अस्ति। अस्याः महामारीयाः कारणेन त्रयः अपि मृताः सन्तः राज्ये मृतानां संख्या १,४८,१०४ यावत् वर्धिता अस्ति ।
India Corona | 16,464 new cases of Kovid-19 in the country, 24 more deaths https://t.co/qiN4ei3lRa
— Rajesh Roy Editing (@EditingRoy) August 1, 2022