
लण्डन् । ब्रिटेनस्य अग्रिमः प्रधानमन्त्रीपदस्य उम्मीदवारः भारतीयमूलस्य ऋषिसुनक् इत्यनेन ब्रिटेनदेशस्य जनानां कृते महती कर-राहतस्य प्रतिज्ञा कृता। सः २०२९ तमवर्षपर्यन्तं ब्रिटिश-जनानाम् मूलकर-दरं २०% यावत् न्यूनीकर्तुं प्रतिज्ञां कृतवान् अस्ति । तस्य करनीतिषु एषः प्रमुखः परिवर्तनः यतः सुनकः आरम्भादेव आग्रहं कुर्वन् आसीत् यत् सः लाभप्रदनीतिभ्यः दूरं तिष्ठति इति। तस्मिन् एव काले ब्रिटेनदेशस्य जनाः करस्य विषये चिन्तिताः सन्ति, यस्य विषये सुनकः जनान् राहतं दातुं निर्णयं कृतवान् अस्ति।
Trailing in the race to the keys of 10, Downing Street, Tory leader Rishi Sunak has announced that if voted to power, he will reduce the basic rates of income tax by 20 per cent by 2029https://t.co/iqqqQUgnmK
— WION (@WIONews) August 1, 2022
लण्डन्- ब्रिटेनस्य अग्रिमः प्रधानमन्त्रीपदस्य उम्मीदवारः भारतीयमूलस्य ऋषिसुनक् इत्यनेन ब्रिटेनदेशस्य जनानां कृते महती कर-राहतस्य प्रतिज्ञा कृता। सः २०२९ तमवर्षपर्यन्तं ब्रिटिश-जनानाम् मूलकर-दरं २०% यावत् न्यूनीकर्तुं प्रतिज्ञां कृतवान् अस्ति । तस्य करनीतिषु एषः प्रमुखः परिवर्तनः यतः सुनकः आरम्भादेव आग्रहं कुर्वन् आसीत् यत् सः लाभप्रदनीतिभ्यः दूरं तिष्ठति इति। तस्मिन् एव काले ब्रिटेनदेशस्य जनाः करस्य विषये चिन्तिताः सन्ति, यस्य विषये सुनकः जनान् राहतं दातुं निर्णयं कृतवान् अस्ति।
ज्ञातव्यं यत् बोरिस् जॉन्सन् इत्यस्य अध्यक्षपदस्य दावेदारः सुनकः कोविड-१९-महामारीकाले यूके-अर्थव्यवस्थायाः नियन्त्रणे देशस्य, सर्वकारस्य च बहु साहाय्यं कृतवान् आसीत् । सः विदेशसचिवः लिज् ट्रस् इत्यनेन प्रधानमन्त्रिपदस्य उम्मीदवारे प्रतियोगितः अस्ति। अत्रान्तरे सः करकर्तनस्य प्रतिज्ञां कृतवान् अस्ति ।
Rishi Sunak denies racism being a deciding factor in PM race#BREAKING #breakingnews #latest #unitedkingdom #rishisunak #news @RishiSunak https://t.co/gW5aPU7Qss
— Mr Enquirer (@MrEnquirer) August 1, 2022
सुनकः उक्तवान् यत् सः महङ्गानि निवारयितुं केन्द्रितः अस्ति, परन्तु एकदा एतत् प्राप्तं जातं चेत् सः २०२४ तमे वर्षे आयकरात् १ पेन्समुक्तिं ग्रहीतुं पूर्वमेव घोषितयोजनायाः अनुसरणं करिष्यति, ततः अग्रिमसंसदस्य अन्ते ३ पेन्सस्य अपि छूटं गृह्णीयात् २०२९ पर्यन्तं, यत् २०२९ तमस्य वर्षस्य समीपे एव भवितुं शक्यते । रविवासरे, कन्जर्वटिव-पक्षस्य सदस्याः दलस्य नूतननेतारं मतदानार्थं मतपत्राणि प्राप्तुं आरम्भात् एकदिनपूर्वं, एकस्मिन् वक्तव्ये सः अवदत् यत्, “एषः कट्टरपंथी दृष्टिकोणः अस्ति, परन्तु एषः यथार्थः अपि अस्ति” इति। भवद्भ्यः वदामः यत् तत्कालीनप्रधानमन्त्री बोरिस् जॉन्सन् ब्रिटेनदेशे जुलैमासस्य ७ दिनाङ्के त्यागपत्रस्य अनन्तरं नूतनस्य पीएम पदस्य निर्वाचनं भविष्यति।
.@RishiSunak claims "We have a problem with human rights laws in this country which makes it difficult for us to achieve our objectives". The cross party @HumanRightsCtte disagree. Read our views here https://t.co/1u1s0TWSJ2. pic.twitter.com/4NOfIkirQ9
— Joanna Cherry QC (@joannaccherry) August 1, 2022