मध्यप्रदेशस्य संस्कारधानी इति नाम्ना प्रसिद्धस्य जबलपुरस्य निजीचिकित्सालये सोमवासरे अपराह्णे प्रायः २:३० वादने निजचिकित्सालये शार्टसर्किटस्य कारणेन अग्निः प्रज्वलितः। अग्निकारणात् पूर्णतया दग्धं त्रिस्तरीयं भवनम् । विद्युत् विच्छेदस्य अनन्तरं जनरेटरं प्रज्वलितमात्रेण तस्मिन् काले शॉर्ट सर्किट् अभवत्, अग्निः प्रज्वलितः इति कथ्यते। अस्मिन् दुर्घटने ८ जनानां मृत्योः सूचनाः सन्ति, येषु ५ रोगिणः, ३ कर्मचारीजनाः, ५ अधिकाः जनाः घातिताः इति कथ्यते दुर्घटनानन्तरं न्यूनातिन्यूनं ३० अधिकाः जनाः चिकित्सालये उपस्थिताः आसन् इति कथ्यते।
Ocho personas murieron y más de una docena resultaron heridas en un incendio dentro de un hospital en la ciudad de Jabalpur, en el centro de India. @timesofindia
pic.twitter.com/VgKaV9WaLu— Traffic CARACAS (@traffiCARACAS__) August 1, 2022
जबलपुर जिला मजिस्ट्रेट इलैयाराजा टी अनुसारे जनरेटर आरंभकरणकाले शॉर्ट सर्किट् अभवत्। नगरपालिकायाः अग्निसुरक्षादलेन, पुलिसेन च द्वारं भङ्गयित्वा शेषजनाः सुरक्षिततया बहिः निष्कासिताः। जांच समिति अन्वेषणं कृत्वा कारणानि ज्ञास्यति अपराधिनः न मुक्ताः भविष्यन्ति। डी एम उक्तवान् सूचना प्राप्ता अस्ति यत् जबलपुरम् थाना विजय नगर अंतर्गत न्यू लाइव मल्टी स्पेशलिटी चिकित्सालयं अद्य अपराह्णे अग्निः अभवत्। अस्मिन् अग्नौ ८ जनाः मृताः । मृतानां ८ जनानां मध्ये ४ रोगिणः, त्रयः नर्सिंग्-कर्मचारिणः, एकः परिचारकः च अस्ति ।
मध्य प्रदेश के मुख्यमंत्री शिवराज सिंह चौहान ने जबलपुर के एक अस्पताल में आग की घटना में जान गंवाने वाले लोगों के प्रति गहरा दुःख व्यक्त कर अपनी शोक संवेदना व्यक्त की। @ChouhanShivraj pic.twitter.com/rOQYredWBL
— Hindusthan Samachar News Agency (@hsnews1948) August 1, 2022
When the one who saves lives is in a life-threatening situation, hospitals are not just our backbone but life support, and to see them ablaze is disheartening. #fire #JabalpurHospitalFire #jabalpurfire #Viral #Jabalpur #JabalpurNews https://t.co/XsFzVjbD1R
— Payal Mohindra (@payal_mohindra) August 1, 2022
जबलपुर: जिलाधीश उक्तवान् यत् मृतकस्य निकटपरिजनस्य कृते ४ लक्षरूप्यकाणां सहायतायाः घोषणा कृता अस्ति तथा च घातितानां कृते १५००० रूप्यकाणां क्षतिपूर्तिः दत्ता भविष्यति। जबलपुर जिलाधीश उक्तवान् वयं चिकित्सालयस्य सम्पूर्णपरीक्षां करिष्यामः, २०२१ तमे वर्षे पञ्जीकृतचिकित्सालये सम्पूर्णपरीक्षां करिष्यामः। अग्निधूमस्य कारणेन जनाः जनान् सम्भालितुं अवसरमपि न प्राप्तवन्तः तथा च प्रबलज्वालायाः कारणेन जनाः ज्वालायां गृहीताः अभवन्, तेषां दुःखदमृत्युः च अभवत्।
#मध्यप्रदेश के मुख्यमंत्री शिवराज सिंह चौहान ने #जबलपुर के एक अस्पताल में आग की घटना में जान गंवाने वाले 4 लोगों के परिजनों के लिए 5-5 लाख रुपए की अनुग्रह राशि देने की घोषणा की। @ChouhanShivraj pic.twitter.com/RLw9SCffwO
— Hindusthan Samachar News Agency (@hsnews1948) August 1, 2022
मृतस्य ज्ञातिभ्यः पञ्चलक्षं प्रतिपूर्तिः
ज्ञातं यत् अग्निः तत्क्षणमेव न्यू लाइफ मेडिसिटी-अस्पतालस्य द्वयोः तलयोः प्राप्तः, जनाः पलायनस्य अवसरमपि न प्राप्तवन्तः। इदं चिकित्सालयं त्रिमहलम् अस्ति यत् अधुना पूर्णतया दग्धम् अस्ति। सूत्राणां अनुसारं मृतानां संख्या अधिका वर्धयितुं शक्नोति। सीएम शिवराज सिंह चौहान उक्तवान् अस्मिन् दुःखददुर्घटने दुःखं प्रकटयन् सर्वकारेण मृतानां समीपस्थजनानाम् कृते पञ्चाशत्-लक्षरूप्यकाणि, गम्भीररूपेण घातितानां कृते ५०,००० रूप्यकाणि च घोषितानि।
Massive fire breaks out at private hospital in Jabalpur, 4 feared dead The fire erupted at New Life Multi-speciality Hospital near Damoh Naka under the Gohalpur police station area of Jabalpur in the afternoon. pic.twitter.com/bYve2aogDL
— Indian fire service (@Indianfireserv2) August 1, 2022
मध्यप्रदेशस्य मुख्यमन्त्री शिवराजसिंहचौहानः अवदत् यत्, “जबलपुरे अतीव दुर्भाग्यपूर्णा दुःखदघटना अभवत्। अहं जिलाप्रशासनेन सह निरन्तरं सम्पर्कं कुर्वन् अस्मि। अग्निः नियन्त्रणे कृतः। ये जनाः घायलाः सन्ति, तेषां चिकित्सायै अन्यस्मिन् चिकित्सालये नेतव्यः अस्ति।” .तेषां प्रेषयित्वा उत्तमचिकित्सायाः व्यवस्था क्रियते। मया आयुक्तं जबलपुरं घटनायाः अन्वेषणं कर्तुं आदेशः दत्तः।
दुर्घटनाकारणं च ज्ञात्वा अपराधिनः दण्डयिष्यामः। तावत्पर्यन्तं अस्माकं प्राथमिकता अस्ति यत् ये दुर्घटनायां क्षतिग्रस्ताः भवन्ति । तेषां समुचितचिकित्सा भवतु।” सीएम शिवराजः अपि अवदत् यत्, “अस्मिन् दुःखदसमये अहं पीडितानां परिवारैः सह तिष्ठामि, राहत-उद्धार-कार्यक्रमेषु च निरन्तरं सूचनां गृह्णामि।
Madhya Pradesh: Massive fire in Jabalpur Hospital, 10 feared dead, rescue operation underway #News by #EconomicTimes https://t.co/vC8c3MKdo3
— Market’s Cafe (@MarketsCafe) August 1, 2022