
वाशिङ्गटनम् । आतङ्कवादविरुद्धयुद्धे विश्वं अपरं सफलतां प्राप्नोति इव। अल-अमेरिका-सङ्घस्य ड्रोन्-आक्रमणेन कायदा-सङ्घस्य प्रमुखः आयमन-अल्-जवाहिरी-महोदयः मृतः इति कथ्यते । अमेरिकीराष्ट्रपतिः जो बाइडेन् इत्यनेन एतां सूचनां दत्तम्। विशेषं वस्तु अस्ति यत् २०११ तमे वर्षे ओसामा बिन् लादेनस्य निष्कासनानन्तरं महती सफलतारूपेण दृश्यते।
उल्लेखनीयं यत् अमेरिकी-माध्यमानां अनुसारं अमेरिका-देशेन अल-कायदा-प्रमुखः आयमन-अल्-जवाहिरी-महोदयः मारितः, व्हाइट् हाउस्-द्वारा उक्तं यत् अफगानिस्ताने ड्रोन्-आक्रमणेन अल-कायदा-प्रमुखं लक्ष्यं कृतम् अस्ति। राष्ट्रपतिः जो बाइडेन् सोमवासरे अवदत् यत् अमेरिकादेशः काबुलनगरे वायुप्रहारेन अलकायदानेता आयमन अल-जवाहिरी इत्यस्य वधं कृतवान्।
#अमेरिकी राष्ट्रपति जो #बाइडेन ने कहा कि #अलकायदा सरगना अल जवाहिरी काबुल में एक हवाई हमले में मारा गया है। इससे लोगों को न्याय मिला है। चाहे कितना भी समय लगे, जो हमारे लोगों के लिए खतरा हैं,अमेरिका उसे ढूंढेगा और बाहर निकालेगा।
— Hindusthan Samachar News Agency (@hsnews1948) August 2, 2022
अल कायदा प्रमुखः आयमन अल-जवाहिरी मिस्रदेशस्य एकः शल्यचिकित्सकः आसीत् यः पश्चात् विश्वस्य सर्वाधिकं वांछितानां आतङ्कवादिनां मध्ये एकः अभवत् । २००१ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य ११ दिनाङ्के अमेरिका-देशस्य उपरि आक्रमणानां मुख्यकारत्वेन अपि सः गणितः । तस्मिन् आतङ्कवादीघटने प्रायः ३ सहस्राणि जनाः मृताः ।
अमेरिकादेशेन जवाहिरी इत्यस्य उपरि २५ मिलियन डॉलरस्य उपहारः स्थापितः आसीत् । २०११ तमे वर्षे पाकिस्ताने ओसामा बिन् लादेनस्य वधस्य अनन्तरं सः अलकायदा-सङ्घं पश्यति स्म । न्यूयॉर्क-टाइम्स्, द वाशिङ्गटन-पोस्ट्, सीएनएन-पत्रिकाः च अनाम-स्रोतानां उद्धरणं दत्त्वा तस्य मृत्युं पुष्टिं कृतवन्तः । २०२१ तमस्य वर्षस्य अगस्तमासस्य ३१ दिनाङ्के अमेरिकीसैनिकाः देशात् निवृत्तेः अनन्तरं अफगानिस्तानदेशे अलकायदा-सङ्घस्य उपरि अमेरिकी-सैनिकानाम् अयं प्रथमः ड्रोन्-आक्रमणः अस्ति ।
I’m addressing the nation on a successful counterterrorism operation. https://t.co/SgTVaszA3s
— President Biden (@POTUS) August 1, 2022