नवदेहली। प्रवर्तन निदेशालयेन अद्य दिल्लीनगरस्य नेशनल् हेराल्ड् हाउस् इत्यत्र छापेः कृताः। सूचनानुसारं दस्तावेजानां अन्वेषणार्थं ईडी-दलम् अत्र छापानि कुर्वन् अस्ति । पूर्वं ईडी इत्यनेन नेशनल् हेराल्ड्-प्रकरणे काङ्ग्रेस-अन्तरिम-अध्यक्षः सोनिया-गान्धी-राहुल-गान्धी-इत्येतयोः च प्रश्नः कृतः आसीत् ।
सूचनानुसारम् अस्मिन् प्रकरणे ईडी अपि अनेकेषां महत्त्वपूर्णानां जनानां उपरि छापां कर्तुं शक्नोति। सम्प्रति अस्मिन् प्रकरणे दिल्ली, लखनऊ, कोलकाता इत्यत्र १२ स्थानेषु ईडी-अभियानानि प्रचलन्ति। नेशनल् हेराल्ड् इत्यस्य सम्बद्धकार्यालयेषु च ईडी-अभियानानां प्रक्रिया प्रचलति इति कथ्यते । ईडी नेशनल् हेराल्ड् इत्यस्य तस्य सम्बद्धानां च कम्पनीनां लेखानां परीक्षणं कुर्वन् अस्ति ।
नेशनल हेराल्ड के दिल्ली समेत कई दफ्तरों में ईडी का छापा जारी।#नेशनल_हेराल्ड #NationalHeraldCase pic.twitter.com/FMjyyiWbXP
— Hindusthan Samachar News Agency (@hsnews1948) August 2, 2022
उल्लेखनीयम् यत् नेशनल् हेराल्ड् इति वृत्तपत्रस्य आरम्भः पण्डित जवाहरलाल नेहरू इत्यनेन १९३८ तमे वर्षे कृतः । अस्य समाचारपत्रस्य संचालनस्य दायित्वं एसोसिएटेड् जर्नल्स् लिमिटेड् (AJL) इति नामकस्य कम्पनीयाः समीपे आसीत् । काङ्ग्रेसः, गान्धीपरिवारः च अस्याः कम्पनीयाः आरम्भादेव वर्चस्वम् आसीत् ।
ED's big action after tightening the noose on Sonia, Rahul Gandhi, raid on National Herald's office, ED Raids National Herald Headquarter – https://t.co/R5gbtYxY7C
— AnyTV News (@anytvnews) August 2, 2022
प्रायः ७० वर्षाणाम् अनन्तरं २००८ तमे वर्षे हानिकारणात् एतत् वृत्तपत्रं बन्दं कर्तव्यम् आसीत्, यदा काङ्ग्रेसेन एजेएल इत्यस्मै दलनिधितः ९० कोटिरूप्यकाणां ऋणं व्याजं विना दत्तम् ततः सोनिया राहुलगान्धी च ‘यंग इण्डियन’ इति नामकं नूतनं कम्पनीं निर्मितवन्तौ । एसोसिएटेड् जर्नल्स् इत्यस्मै दत्तस्य ऋणस्य स्थाने यंग इण्डियन इत्यस्मै कम्पनीयां ९९ प्रतिशतं भागं प्राप्तम्। सोनिया, राहुल गान्धी च यंग इण्डियन कम्पनीयां ३८-३८ प्रतिशतं धारयति, शेषं मोतीलाल बोरा, आस्कर फर्नाण्डिस च आसीत् ।
ज्ञातव्यं यत् ईडी अन्वेषणं किमर्थं आरब्धम् राहुलगान्धी, सोनियागान्धी च ईडीप्रश्नानां कृते प्रेरितः इति नेशनल् हेराल्ड्-प्रकरणं २०१२ तमे वर्षे १० वर्षपूर्वं आरब्धम्, यदा सुब्रमण्यम-स्वामी अस्मिन् प्रकरणे प्राथमिकी-प्रकरणं कृतवान् स्वामी आरोपितवान् आसीत् यत् यंग इण्डियन प्राइवेट् लिमिटेड् इत्यनेन केवलं ५० लक्षं रूप्यकाणि दत्तानि यत् एजेएल इत्यस्य काङ्ग्रेसस्य ऋणं ९०.२५ कोटिरूप्यकाणि पुनः प्राप्तुं अधिकाराः प्राप्ताः।
The Enforcement Directorate (ED) on Tuesday conducted raids at the office of Congress mouthpiece National Herald newspaper in connection with a money laundering case #EDRaid #MoneyLaunderingcase #mobilenews24x7https://t.co/RSRN9EOF5I
— Mobile News 24×7 (@Mobilenews24x7) August 2, 2022