
नवदेहली।केन्द्रीयस्वास्थ्यमन्त्री डॉ. मनसुख मण्डविया मंगलवासरे राज्यसभायां प्रश्नसमये उक्तवान् यत् देशे कुलम् अष्टौ वानरचेचकस्य प्रकरणाः प्राप्ताः। केन्द्रसर्वकारः वानरचेचकरोगनिवारणाय सर्वान् उपायान् कुर्वन् अस्ति। सर्वेभ्यः राज्येभ्यः निगरानीयता वर्धयितुं निर्देशाः दत्ताः सन्ति। अस्मिन् विषये जनानां आतङ्कस्य आवश्यकता नास्ति, अपितु जागरूकता आवश्यकी अस्ति।
कुल अष्टसु केरलदेशात् पञ्च, दिल्लीतः त्रीणि च ज्ञातानि, तस्मात् एकः अपि मृतः अभवत् । केन्द्रीयस्वास्थ्यमन्त्री राज्यसभायां अवदत् यत् देशे वानरचेचकविषाणुसंक्रमणस्य अन्वेषणार्थं १५ संस्थाः चिह्निताः सन्ति। आवश्यकता चेत् अन्यसंस्थाः अपि सम्मिलिताः भविष्यन्ति। वानरचेचकसंक्रमणस्य निवारणाय चिकित्सायाश्च सर्वे उपायाः क्रियन्ते।
देहलीनगरे वानरचेचकस्य तृतीयः प्रकरणः प्रमुखः अभवत्
मंगलवासरे दिल्लीनगरे तृतीयः वानरचेचकरोगी प्राप्तः। दिल्लीनगरे निवसन् नाइजीरियादेशस्य अन्यः व्यक्तिः वानरचेचकविषाणुना संक्रमितः दृश्यते। सोमवासरे अपि पूर्वं ३५ वर्षीयस्य नाइजीरियादेशस्य पुरुषस्य प्रतिवेदनं सकारात्मकं जातम्।
कोरोना वायरसस्य तबाही अद्यापि पूर्णतया न समाप्तवती आसीत् अधुना वानरचेचकेन जनानां चिन्ता वर्धिता अस्ति। केरलदेशे अन्यः वानरचेचकप्रकरणः प्रकाशः आगतः। मलप्पुरम्-नगरे ३० वर्षीयः पुरुषः चिकित्सां कुर्वन् अस्ति । सः यूएई-देशात् कोझीकोडे-विमानस्थानकं प्रति जुलै-मासस्य २७ दिनाङ्के आगतः आसीत् । एषा सूचना केरलस्य स्वास्थ्यमन्त्री वीणा जार्ज इत्यनेन दत्ता अस्ति। केरलदेशे एतत् पञ्चमं वानरचक्रम् इति वदामः ।
देशे एकः जनः वानरचेचकेन मृतः अस्ति
केरलसर्वकारेण सोमवासरे ३० जुलै दिनाङ्के मृतः २२ वर्षीयः पुरुषः वानरचेचकरोगेण संक्रमितः इति पुष्टिं कृतवान्। एवं प्रकारेण देशे एतत् प्रथमं वानरचेचकेन मृत्युः अस्ति । राज्यस्य मुख्यमन्त्री पिनारायी विजयन् मीडिया-सञ्चारमाध्यमेन अवदत् यत् नेशनल् इन्स्टिट्यूट् आफ् वायरोलॉजी (एनआईवी), पुणे इत्यस्मै प्रेषितेषु नमूनासु संक्रमणं दृश्यते, ते च पश्चिमाफ्रिकादेशस्य रूपान्तरम् अस्ति।
उल्लेखनीयम् यत् विजयन् उक्तवान् यत् यः व्यक्तिः २२ जुलै दिनाङ्के राज्यं प्राप्तवान् सः पूर्वं १९ जुलै दिनाङ्के संयुक्त अरब अमीरात् (यूएई) मध्ये वानरचेचकेन संक्रमितः इति ज्ञातः। राज्यस्य स्वास्थ्यमन्त्री वीणा जार्जः एकस्मिन् प्रेसविज्ञप्तिपत्रे उक्तवान् यत्, “सम्बन्धितस्य व्यक्तिस्य स्वास्थ्यस्य क्षयस्य अनन्तरं २७ जुलै दिनाङ्के त्रिसुरनगरस्य निजीचिकित्सालये प्रवेशः कृतः, परन्तु तस्य बन्धुजनाः ३० जुलै दिनाङ्के यूएईतः परीक्षणप्रतिवेदनस्य विषये सूचितवन्तः। चिकित्सालयस्य अधिकारिभ्यः सूचितम्। ” इति । जार्जः अवदत् यत् उच्चजोखिमवर्गे तस्य सम्पर्कं कृत्वा सम्बन्धितस्य परिवारस्य सदस्याः, मित्राणि, एकः सहायकः, फुटबॉलक्रीडकाः च समाविष्टाः २० जनाः आगतवन्तः।
वानरचेचकस्य लक्षणं
शरीरवेदना, शीतलता, ज्वरः, श्रान्तता एवं आलस्य, स्नायुवेदना, कण्डूयमानः दाहः, मुखे हस्ते च शरीरे शेषे च दाहः, अधुना यावत् वानरचेचकेन कियन्तः मृताः। मेमासात् आरभ्य ७८ देशेषु २०,००० तः अधिकाः वानरचेचकायाः प्रकरणाः ज्ञाताः सन्ति । आफ्रिकादेशे ७५ तः अधिकाः जनाः मृताः सन्ति, यत् सर्वाधिकम् अस्ति । एतदतिरिक्तं ब्राजील्-देशे एकः, स्पेन्-देशे च द्वौ जनाः वानर-चेचक-रोगेण मृताः सन्ति ।
वानरचेचकस्य विषये किं मार्गदर्शिकाः सन्ति
येषां शरीरे दाहः भवति तेषां उपरि दृष्टिः स्थापयन्तु। विगत २१ दिवसेषु ये जनाः वानरचेचकरोगेण संक्रमिताः देशे गतवन्तः तेषां पालनं कुर्वन्तु। वानरचेचकः स्वास्थ्यसेवासुविधायां प्रकरणं पृथक् करिष्यति। एतदर्थं रोगी शरीरस्य कणिकाभ्यः स्कन्धान् निष्कासयितुं आवश्यकम् । संदिग्धरोगिणां नमूनानि परीक्षणार्थं एनआईवीपुणे गमिष्यन्ति। पॉजिटिव केस का सम्पर्क ट्रेसिंग प्रारम्भ होगा। त्वचारोगेण पीडितानां जनानां शारीरिकसंपर्कं न कुर्वन्तु । मृतवन्यजन्तुभ्यः दूरं तिष्ठन्तु। आफ्रिकादेशस्य वन्यजन्तुभ्यः निर्मिताः उत्पादाः परिहरन्तु।