इस्लामाबाद। पाकिस्तानस्य लाहौरनगरे स्थितस्य १२०० वर्षपुराणस्य हिन्दुमन्दिरस्य अवैधकब्जां हृत्वा अधुना जनसामान्यं प्रति उद्घाटितम् अस्ति। भवद्भ्यः वदामः यत् अस्मात् मन्दिरात् अवैधकब्जं दूरीकर्तुं हिन्दुभिः अत्र दीर्घं युद्धं कर्तव्यम् अस्ति। प्रकरणं दीर्घकालं यावत् न्यायालयं गतः, तदनन्तरं न्यायालयेन मन्दिरस्य नवीनीकरणस्य आदेशः दत्तः ।
वस्तुतः पाकिस्ताने अल्पसंख्याकानां पूजास्थानानां निरीक्षणं कुर्वन् संघीयसंस्था इवेक्यूई ट्रस्ट् प्रॉपर्टी बोर्ड (ETPB) इत्यनेन गतमासे लाहौरस्य प्रसिद्धस्य अनारकली-बाजारस्य समीपे वाल्मीकि-मन्दिरं एकस्मात् ईसाई-परिवारात् गृहीतम्। ईसाईपरिवारः दावान् कुर्वन् आसीत् यत् सः हिन्दुधर्मं स्वीकृतवान्, केवलं वाल्मीकिसमुदायस्य जनान् मन्दिरे पूजायै प्रवेशं कृतवान् इति । अयं कुटुम्बः दशकद्वयं यावत् अत्र आधिपत्यं कृतवान् आसीत् ।
इवेक्यू ट्रस्ट् प्रॉपर्टी बोर्ड् इत्यस्य एकः अधिकारी अवदत् यत्, “राजस्व अभिलेखेषु मन्दिरस्य भूमिः इवेक्यू ट्रस्ट् प्रॉपर्टी बोर्ड् इत्यस्मै स्थानान्तरिता आसीत्, परन्तु परिवारेण २०१०-२०११ तमे वर्षे न्यायालये सम्पत्तिस्वामी इति दावान् कृत्वा प्रकरणं दाखिलम्। अधिकारी अपि अवदत् यत् मुकदमेन अतिरिक्तं परिवारेण केवलं वाल्मीकिहिन्दुभ्यः एव मन्दिरं उद्घाटितम्। अतः न्यायालये प्रकरणं युद्धं कर्तुं विहाय न्यासस्य अन्यः विकल्पः नासीत् । “क्रिश्चियनपरिवारः अपि अस्मिन् समये न्यायालयेन मिथ्यादावान् कृत्वा फटितः अस्ति” इति सः अवदत्।
१९९२ तमे वर्षे भारते बाबरीमस्जिदस्य विवादितसंरचनायाः ध्वस्तीकरणानन्तरं क्रुद्धेन जनसमूहेन अत्र वाल्मीकिमन्दिरं आक्रमणं कृत्वा कृष्णवाल्मीकियोः मूर्तिषु विध्वंसः कृतः । पाकशालायां बर्तनभङ्गस्य, पात्रस्य च अतिरिक्तं सुवर्णं जप्तम्, यस्मात् मूर्तयः अलङ्कृताः आसन् । अनेन सह भवनम् अपि अग्निना प्रज्वलितं, मन्दिरं ध्वस्तं कृतम् । इवेक्यूई ट्रस्ट् प्रॉपर्टी बोर्डस्य प्रवक्ता अमीर हाश्मी इत्यनेन उक्तं यत् आगामिषु दिनेषु वाल्मीकिमन्दिरस्य मरम्मतं गुरुयोजनायाः अन्तर्गतं भविष्यति। भवद्भ्यः वदामः, एतत् वाल्मीकिमन्दिरं लाहौरस्य द्वितीयं मन्दिरं कृष्णमन्दिरं विहाय यत् भक्तानां दर्शनार्थं उपलभ्यते।