ज्योतिषशास्त्रे मंगलं शुभं शुभं च मन्यते । मंगलग्रहः अगस्तमासस्य १० दिनाङ्के वृषभे पारगमनं कर्तुं गच्छति। इति मन्यते यस्मिन् राशिषु मंगल देव: दयालुः भवतु, तस्य जीवनं सुखदम् अस्ति। तत्सह जीवने सुखं तिष्ठति । सावनस्य समाप्तेः पूर्वं मंगलस्य परिवर्तनं केषाञ्चन राशिनां कृते शुभं मन्यते । ज्ञातव्यं केषां राशिनां कृते मंगलसंक्रमणं शुभं मन्यते । अपि च मंगलस्य पारगमनस्य परिणामेण जीवने के परिवर्तनानि आगमिष्यन्ति।
वृषभ – ज्योतिषशास्त्रानुसारेण मंगलस्य संक्रमणं वृषभस्य शुभम् । अस्मिन् काले भाग्यं भवतः समर्थनं करिष्यति। एकं महत् विवादं मुक्तं कर्तुं शक्यते। आत्मविश्वासः प्रबलः एव तिष्ठति। मंगलस्य पारगमनं छात्रवर्गस्य कृते अपि शुभं सिद्धं भविष्यति। अस्मिन् समये प्रतियोगितापरीक्षासु सफलतां प्राप्तुं शक्यते। ये कार्याणि कुर्वन्ति, ते पदोन्नतिं प्राप्तुं शक्नुवन्ति। एतदतिरिक्तं ये व्यापारं कुर्वन्ति ते लाभमपि प्राप्नुयुः।
कर्क – मंगल राशि कर्कस्य परिवर्तनम् देशीयानां कृते शुभं मन्यते । इस दौरान चिरकाल से स्थगित पदोन्नति का कार्य सम्पन्न होगा। नूतनं कार्यं अन्विष्यमाणानां कृते मंगलस्य संक्रमणं शुभं सिद्धं भविष्यति। मंगल देव की कृपा से इस अवधि में आप नया नौकरी प्राप्त कर सकते हैं। आर्थिकस्थितिः सुदृढा भविष्यति। आयस्य नूतनाः स्रोताः निर्मिताः भविष्यन्ति। ऋणात् मुक्तिं प्राप्तुं शक्नुथ।
सिंह – ज्योतिष के अनुसारे मंगलस्य संक्रमणं सिंहजनानाम् कृते विशेषः सिद्धः भविष्यति। वस्तुतः मंगलस्य पारगमनकाले आर्थिकप्रगतिः भविष्यति । अस्मिन् काले कुटुम्बे सुखस्य वातावरणं भविष्यति । व्यापारे वित्तीयनिवेशस्य परिणामः अतिरिक्तमौद्रिकलाभः भवितुम् अर्हति ।
धनु – धनुराशिस्थजनानां कृते विशेषं मन्यते । मंगल ग्रहसंक्रमणकाले यस्मिन् कार्ये भवन्तः हस्तौ स्थापयन्ति तत् सफलतया सम्पन्नं भविष्यति।आयम् वर्धते।
कुम्भ राशि – कुम्भस्य कृते मंगल पारगमन शुभचिह्नम् आगन्तुं प्रवृत्तम् अस्ति। प्रेम जीवन अद्भुत होने वाला है। अस्मिन् काले सम्बन्धेषु माधुर्यं भविष्यति । ये चिरकालात् नूतनं वाहनम् अथवा गृहं प्राप्तुं चिन्तयन्ति, तेषां स्वप्नः साकारः भवितुम् अर्हति। आर्थिक एवं शारीरिक स्थिति पूर्वापेक्षया श्रेष्ठं भविष्यति।