
भारतस्य मुरलीश्रीशङ्करः गुरुवासरे बर्मिन्घम्नगरे राष्ट्रमण्डलक्रीडायाः एथलेटिक्सक्रीडायाः पुरुषाणां दीर्घकूदस्पर्धायां रजतपदकं प्राप्त्वा इतिहासं रचितवान्। परन्तु मोहम्मद अनीस याहिया पञ्चमस्थानं प्राप्तवान् । श्रीशङ्करः राष्ट्रमण्डलक्रीडायाः पुरुषाणां दीर्घकूदस्पर्धायां पदकं प्राप्तवान् प्रथमः भारतीयः क्रीडकः अपि अभवत् । स्वर्णपदकविजेता श्रीशङ्करः पञ्चमे प्रयासे ८.०८ मीटर् दूरं कृत्वा रजतपदकं प्राप्तवान्।
तस्मिन् एव काले स्वर्णपदकं प्राप्तवान् बहामादेशस्य लेकुआन् नैर्न् अपि द्वितीयप्रयासे ८.०८ मीटर् यावत् उत्तमप्रयत्नं कृतवान् । लेकुआनस्य द्वितीयः उत्तमः प्रयासः ७.९८ मीटर् तु श्रीशङ्करस्य द्वितीयः उत्तमः प्रयासः ७.८४ मीटर् इत्यस्मात् श्रेष्ठः आसीत्, यस्य कृते सः विजेता घोषितः । अपि च लेकुआन् द्वितीयप्रयासे एतत् दूरं प्राप्तवान् वायुना अल्पं साहाय्यं च प्राप्तवान् । श्रीशङ्करस्य प्रयासस्य समये वायुवेगः प्लस् १.५ मीटर् प्रति सेकण्ड् आसीत् यदा नैर्नस्य प्रयासस्य वेगः माइनस् ०.१ मीटर् प्रति सेकण्ड् आसीत्।
Keep watching that 8.08m jump on a loop…it's a Silver Medal for #India from Murli Sreeshankar 🇮🇳#CommonwealthGames2022
Congratulations India, Congratulations Sree!@birminghamcg22 pic.twitter.com/Rzec3zHWyO
— Athletics Federation of India (@afiindia) August 5, 2022
दक्षिण आफ्रिकादेशस्य योवन वैन वुरेन् ८.०६ मीटर् प्रयत्नेन कांस्यपदकं प्राप्तवान् । श्रीशङ्करः याहिया च द्वौ अपि स्वस्य व्यक्तिगत-सीजन-बेस्ट्-क्रीडायाः क्रमशः ८.३६ मीटर्, ८.१५ मीटर् च मध्ये बहु न्यूनौ अभवताम् । यदि एतौ द्वौ स्वस्य व्यक्तिगतं श्रेष्ठं मेलनं कृतवन्तौ तर्हि भारतं स्वर्णरजतपदकं प्राप्तुं शक्नोति स्म । पूर्वं सद्यः सम्पन्ने विश्व एथलेटिक्स प्रतियोगितायां श्रीशङ्करः स्वस्य प्रदर्शनेन सर्वेषां ध्यानं आकर्षितवान् आसीत् । परन्तु तत्र सः किमपि पदकं प्राप्तुं न शक्तवान् ।
अत्र वदन् श्रीशङ्करः क्वालिफाइङ्ग-परिक्रमे एकमात्रः खिलाडी आसीत् यः ८.०५ मीटर्-समयेन स्वचालित-क्वालिफाइङ्ग-स्तरं अष्ट-मीटर्-पर्यन्तं प्राप्तवान् । षट्प्रयासात्मके अन्तिमपक्षे त्रयः प्रयासाः कृत्वा श्रीशंकरः, याहिया च क्रमशः षष्ठं, अष्टमं च स्थानं प्राप्तवन्तौ। द्वादश-क्रीडक-अन्तिम-क्रीडायां त्रयः प्रयासाः कृत्वा केवलं शीर्ष-अष्ट-क्रीडकाः एव अग्रिम-त्रय-प्रयासान् कर्तुं शक्नुवन्ति ।