
नवदेहली। भाजपा दिल्लीसरकारीविद्यालयानाम् विषये पत्रं निर्गतम् अस्ति। अस्मिन् पत्रे भाजपा इत्यनेन मनीष सिसोदिया इत्यस्य विरुद्धं बहु बृहत् आरोपाः कृताः। अस्मिन् पत्रे मनीष सिसोदिया अधीनम् दिल्ली-नगरस्य शिक्षामन्त्रालयस्य, दिल्ली-सरकारी-विद्यालयस्य च आरोप्यतां विषये उल्लेखः कृतः अस्ति । पत्रं “विस्फोटकं” इति संज्ञाय भाजपाप्रवक्ता संबितपत्रा आरोपितवान् यत् सत्येन्दरजैनप्रमुखेन पीडब्ल्यूडीमन्त्रालयस्य अन्तर्गतं शिक्षामन्त्रालयेन लिखिते पत्रे भ्रष्टाचारस्य, दिल्लीनगरस्य विद्यालयानां दुर्गतिः च उजागरिता।
एकस्याः प्रेस-सम्मेलनस्य समये भाजपा-राष्ट्रीय-प्रवक्ता संबीत-पत्रा अवदत् यत्, “अहं यत् दस्तावेजं बहिः आनेतुं गच्छामि तत् दिल्ली-सर्वकारस्य उजागरीकरणं कर्तुं गच्छति। अरविन्द-केजरीवालः (दिल्ली-सीएम), मनीष-सिसोदिया (दिल्ली-नगरस्य उपमुख्यमन्त्री) कः प्रकटयितुं गच्छति।” ), सत्येन्दर जैन (दिल्ली के स्वास्थ्यमन्त्री) एतानि विज्ञापनानि दत्तानि यत् तेन दिल्लीनगरस्य विद्यालयशिक्षाव्यवस्थायां शिक्षायां च क्रान्तिं कृतवती।”
Press byte by Dr. @sambitswaraj in New Delhi. https://t.co/sB7bJBz8nE
— BJP (@BJP4India) August 4, 2022
पत्रस्य उद्धृत्य पत्रा उक्तवान् यत्, “एतत् दस्तावेजं राज्यशिक्षाविभागस्य अस्ति, यत् मनीषसिसोदियामन्त्रालयः अस्ति तथा च अस्मिन् दिल्ली-सरकारीविद्यालयैः सम्बद्धानां शिकायतां विषये उल्लेखः अस्ति। अमानकसामग्रीणां अस्तित्वं, उपयोगं च विषये बहवः शिकायतां प्राप्तवन्तः।” । भाजपा राष्ट्रियप्रवक्ता संबीत पात्रा अग्रे अवदत् यत्, “अस्मिन् विद्यालयं, छात्रान्, तेषां अभिभावकान्, कर्मचारीन् च प्रभावितं कुर्वन्तः १५ तः अधिकाः विद्यालयाः सूचीबद्धाः सन्ति।”
एकस्मिन् आरोपतया उक्तं यत् विद्यालयभवनं कदापि पतितुं शक्नोति। दिल्ली-सरकारी-विद्यालयानाम् एषा एव वास्तविकी स्थितिः अस्ति।” भवद्भ्यः वदामः यत् दिल्लीदेशस्य केजरीवालसर्वकारः स्वस्य आबकारीनीतिविषये पूर्वमेव पृष्ठपदे अस्ति। संबिट पात्रा दिल्ली-नगरस्य विद्यालयानां विषये बृहत्-आरोपाणां पूर्वं भारतीय-जनता-पक्षस्य सांसदः परमेश्वरेश-वर्मा आरोपः कृतः यत् दिल्ली-नगरे आबकारी-नीतिः २०२१-२२-काले थोक-अनुज्ञापत्रधारकैः सह शतशः कोटि-रूप्यकाणां भ्रष्टाचारः अभवत् दिल्ली-नगरस्य आम-आदमी-पक्षस्य सर्वकारेण ३० जुलै-दिनाङ्के आबकारी-नीतिः २०२१-२२ निवृत्ता । दिल्ली उपराज्यपाल वी. सक्सेना इत्यनेन तस्य कार्यान्वयनस्य कथितानां अनियमितानां विषये सीबीआइ-परीक्षायाः अनुशंसा कृता ततः परं दिल्ली-सर्वकारेण एतत् कदमम् अङ्गीकृतम्।