अमेरिकी प्रतिनिधिसभायाः अध्यक्षायाः नैन्सी पेलोसी इत्यस्य ताइपे-नगरस्य यात्रायाः कारणेन आन्दोलितः चीनदेशः स्वस्य सामर्थ्यं दर्शयितुं ताइवान-जलसन्धि-स्थले विशालसैन्य-अभ्यासे विमानवाहक-यानानि परमाणु-सक्षम-पनडुब्बी-वाहनानि च नियोजितवान् । तदनन्तरं ताइवानस्य राष्ट्रपतिः त्साई इङ्ग्-वेन् इत्यनेन उक्तं यत् अद्य चीनदेशः ताइवानस्य समीपे सैन्य-अभ्यासान् आरभ्यते, अतः वयं बीजिंग-नगरं तर्कसंगतरूपेण कार्यं कर्तुं संयमं च कर्तुं आह्वानं कुर्मः। ताइवानदेशः द्वन्द्वं न वर्धयिष्यति, परन्तु वयं स्वस्य सार्वभौमत्वस्य, अस्माकं सुरक्षायाः, अस्माकं लोकतन्त्रस्य च दृढतया रक्षणं करिष्यामः ।
उल्लेखनीयं यत् चीनदेशः पेलोसी-महोदयस्य ताइवान-देशस्य भ्रमणस्य विषये दृढतया आक्षेपं कृतवान् आसीत् यतोहि सः ताइवान-देशं स्वदेशस्य भागं मन्यते । पीपुल्स लिबरेशन आर्मी (पीएलए) नेवल रिसर्च एकेडमी इत्यस्य वरिष्ठः शोधकर्त्ता झाङ्ग जुन्चे इत्यनेन सर्वकारनियन्त्रितपत्रिकायां ‘ग्लोबल टाइम्स्’ इत्यस्मै उक्तं यत् तस्य प्रथमं विमानवाहकं गुरुवासरात् रविवासरपर्यन्तं ताइवानस्य परितः अभ्यासेषु भागं गृह्णीयात्, यत् समुद्रीयम् अस्ति बहुपक्षीयं युद्धव्यवस्थां स्थापयिष्यति।
ताइवानदेशः दक्षिणपूर्वचीनस्य तटतः प्रायः १६० कि.मी. अत्र साम्राज्यवादी किङ्ग्-वंशस्य शासनम् आसीत्, परन्तु १८९५ तमे वर्षे तस्य नियन्त्रणं जापानी-जनानाम् कृते अभवत् । द्वितीयविश्वयुद्धे जापानदेशस्य पराजयानन्तरं पुनः चीनदेशस्य हस्ते अयं द्वीपः अभवत् । मुख्यभूमिचीनदेशे गृहयुद्धे माओत्सेतुङ्गस्य नेतृत्वे साम्यवादिनः विजयं प्राप्य १९४९ तमे वर्षे राष्ट्रवादी कुओमिन्टाङ्गपक्षस्य नेता चियाङ्ग काई-शेक् ताइवानदेशं पलायितवान् चियाङ्ग काई-शेक् इत्यनेन अस्मिन् द्वीपे चीनगणराज्यस्य सर्वकारस्य स्थापना कृता, १९७५ तमवर्षपर्यन्तं राष्ट्रपतिः च अभवत् ।
चीनदेशः ताइवानदेशस्य स्वतन्त्रदेशत्वेन अस्तित्वं कदापि न स्वीकृतवान् । सः आह यत् एतत् सर्वदा चीनप्रान्तम् आसीत्। ताइवानदेशस्य मतं यत् आधुनिकचीनीराज्यस्य निर्माणं १९११ तमे वर्षे क्रान्तिपश्चात् एव अभवत्, तस्य राज्यस्य वा साम्यवादीक्रान्तिपश्चात् स्थापितस्य चीनगणराज्यस्य वा भागः नास्ति द्वयोः देशयोः मध्ये राजनैतिकतनावः निरन्तरं वर्तते। चीन-ताइवान-देशयोः आर्थिकसम्बन्धः अपि अस्ति इति वदामः । चीनदेशे बहवः ताइवानदेशस्य प्रवासिनः कार्यं कुर्वन्ति तथा च चीनदेशे ताइवानदेशे निवेशः कृतः अस्ति।