
नवदेहली। पीपुल्स डेमोक्रेटिक पार्टी (पीडीपी) तथा काङ्ग्रेसः शुक्रवासरे केन्द्रसर्वकारस्य उपरि आक्रमणं कृतवन्तौ, यत्र वर्षत्रयपूर्वम् अस्मिन् दिने जम्मू-कश्मीरस्य जनानां विशेषपदवीं “हृतवान्” इति आरोपः कृतः। उभयपक्षेण केन्द्रं निर्णयं निवृत्तं भवतु इति स्वमाङ्गं पुनः उक्तम्। तस्मिन् एव काले राष्ट्रियसम्मेलनेन अस्मिन् अवसरे समागमः कृतः, सर्वोच्चन्यायालयेन वर्षत्रयपूर्वं ५ अगस्तदिनाङ्के केन्द्रसर्वकारेण कृताः निर्णयाः पलटिताः भविष्यन्ति इति आशा प्रकटिता। २०१९ तमस्य वर्षस्य अगस्तमासस्य ५ दिनाङ्के केन्द्रसर्वकारेण पूर्वराज्यस्य द्वयोः केन्द्रीयप्रदेशयोः (जम्मू-कश्मीर-लद्दाख) विभाजनं कृत्वा जम्मू-कश्मीर-देशाय विशेष-पदवीं दत्तवान् अनुच्छेदः ३७० निरस्तः अभवत् ।
शुक्रवासरे सम्पूर्णे कश्मीरे सामान्यजीवनं सामान्यं भवति स्म तथा च मार्केट्, स्कूल् इत्यादीनि प्रतिष्ठानानि उद्घाटितानि एव आसन्। लालचौक् इत्यत्र सामान्यतां दर्शयन् ट्विट्टर् मध्ये १३ सेकेण्ड् यावत् विडियो साझां कुर्वन् श्रीनगरपुलिसः लिखितवान् यत्, “बन्द-आह्वानस्य अवहेलना कृत्वा श्रीनगरमण्डले सर्वाणि दुकानानि उद्घाटितानि सामान्यता च सन्ति।” एते दृश्याः लालचौकक्षेत्रस्य सन्ति।” केन्द्रस्य एतेषां निर्णयानां विरोधार्थं शुक्रवासरे श्रीनगरस्य शेर-ए-कश्मीर-नगरपालिका-उद्यानस्य समीपे पार्टी-कार्यालये पूर्वमुख्यमन्त्री पीडीपी-प्रमुखा च महबूबा मुफ्ती स्वसमर्थकैः सह एकत्रितवती। ते लालचौक् यावत् मार्गं गन्तुं प्रयत्नं कृतवन्तः, परन्तु पुलिसैः तेषां निवारणं कृतम्। पीडीपी कार्यकर्ताओं को जम्मू-कश्मीर को विशेष दर्जा बहाल करने की मांग करते हुए प्लेकार्ड एवं बैनर लेकर कुछ समय तक पार्टी कार्यालय के बाहर बैठने की अनुमति दी गई। अस्मिन् समये सः ‘कृष्णदिनानां कृष्णवर्णीयं नियमं पुनः गृह्यताम्’ इति नारान् उत्थापयत्, अनुच्छेदः ३७० निष्क्रियं कर्तुं निर्णयं निवृत्तं कर्तुं आग्रहं कृतवान् । पश्चात् ते शान्तिपूर्वकं विकीर्णाः अभवन् ।
पत्रकारैः सह वार्तालापं कृत्वा महबूबा अवदत् यत् तस्याः दलं न केवलं जम्मू-कश्मीरस्य विशेषस्थितिपुनर्स्थापनार्थं युद्धाय प्रतिबद्धः अस्ति, अपितु कश्मीरस्य विषयस्य स्थायीसमाधानाय अपि कार्यं करिष्यति। सः आरोपितवान् यत्, “आगामिषु काले ते (केन्द्रं) संविधानं, यस्मिन् आधारे अयं देशः तिष्ठति, तस्य नाशं करिष्यन्ति” इति। धर्मराष्ट्रं कृत्वा त्रिवर्णस्य स्थाने कुङ्कुमध्वजः । ते राष्ट्रध्वजं परिवर्तयिष्यन्ति, यथा अस्माकं संविधानेन ध्वजेन च कृतवन्तः। किन्तु वयं यत् अपहृतं तस्य पुनर्स्थापनार्थं युद्धं कर्तुं निश्चिताः स्मः।
पश्चात् पीडीपी प्रमुखः ट्वीट् कृतवान् यत्, “जम्मू-केन्द्रस्य कृते भाजपा (भारतीय जनता पार्टी) इत्यस्य दुर्भावनापूर्णाः डिजाइनाः उजागरिताः।” दमनस्य भयस्य च रणनीतिः अधुना देशस्य शेषस्य अपि द्वाराणि ठोकयति। भवतः पालतू-संस्थाभ्यः शक्तिं दातुं, असहमति-निरोधाय आतङ्क-कायदानां उपयोगं कर्तुं च सामान्यं जातम्” इति । सः दावान् अकरोत् यत् पूर्वराज्यं विकासात्मकसूचकाङ्केषु “अधः स्खलितम्” इति ।
पीडीपी-प्रमुखः अवदत् यत्, बेरोजगारी, महङ्गानि च चरमस्थाने सन्ति । सामान्यतायाः मुखौटं ‘सबका साथ, सबका विकास’ इति नारा इव वास्तविकम् अस्ति।” देशस्य शेषभागे स्थितान् राजनैतिकदलान् दर्शयन् सः अवदत् यत्, भवतः मौनेन सहभागितायाः च कारणेन भारतसर्वकारः विनाशं कर्तुं प्रेरितवान् इति । अद्य ते भारतीयप्रजातन्त्रस्य समर्थनं कुर्वन्तं प्रत्येकं स्तम्भं भङ्गयित्वा मर्दयन्ति। भाजपा-पक्षस्य तथाकथित-जम्मू-कश्मीर-एकीकरणस्य, यत् कदापि न अभवत्, तस्य महत् मूल्यं अस्माकं कृते अभवत्।
२०१९ तमस्य वर्षस्य अगस्तमासस्य ५ दिनाङ्कस्य निर्णयं वयं न स्वीकुर्मः – काङ्ग्रेसः
इदानीं पूर्वमन्त्रिणां तारिककर्रा, ताजमोहिउद्दीनयोः नेतृत्वे काङ्ग्रेसकार्यकर्तृणां समूहेन अपि अनुच्छेदः ३७० निरस्तस्य निर्णयस्य विरुद्धं प्रदर्शनं कृत्वा पूर्वराज्यस्य विशेषपदवीपुनर्स्थापनस्य आग्रहः कृतः। श्रीनगरस्य मौलानाआजादमार्गे स्थितस्य पार्टीकार्यालयस्य अन्तः समागताः काङ्ग्रेसकार्यकर्तारः गेटे तैनातानां पुलिसकर्मचारिणः मार्गेषु बहिः आगन्तुं न दत्तवन्तः। अब्दुल्ला इत्यस्य उद्धृत्य दलस्य प्रवक्ता ट्वीट् कृत्वा अवदत् यत्, “५ अगस्त २०१९ दिनाङ्कः विश्वासभङ्गस्य लक्षणम् अस्ति, निर्णयाः अस्माकं कृते स्वीकार्याः न सन्ति।” वयम् आशास्महे यत् सर्वोच्चन्यायालयः एकपक्षीय-अलोकतान्त्रिक-असंवैधानिक-निर्णयान् विपर्यययिष्यति | वयं शान्तिपूर्वकं स्वअधिकारार्थं स्वरं वर्धयिष्यामः।”
निर्णयस्य विरुद्धं संघर्षः शान्तिपूर्वकं निरन्तरं भविष्यति – उमर अब्दुल्ला
दलस्य उपराष्ट्रपतिः उमर अब्दुल्ला अपि अनुच्छेदः ३७० पुनर्स्थापनार्थं सर्वेषां कानूनी, संवैधानिकानां, शान्तिपूर्णानां च उपायानां आश्रयं ग्रहीतुं प्रतिज्ञां कृतवान्। सः ट्वीट् कृतवान् यत्, अगस्तमासस्य ५ दिनाङ्के २०१९ दिनाङ्के जम्मू-केन्द्रे यत् कृतं तत् चुनौतीं दातुं सर्वान् कानूनी-संवैधानिक-उपायानां उपयोगेन वयं शान्तिपूर्वकं स्वसङ्घर्षं निरन्तरं करिष्यामः । अग्रे मार्गः दीर्घः भवेत्, उतार-चढावैः पूर्णः भवेत्, परन्तु जम्मू-कश्मीर-राष्ट्रीयसम्मेलनं तत् न त्यक्ष्यति। पोस्टरं स्थापयन् अब्दुल्ला-पक्षस्य आधिकारिक-ट्विट्टर्-हैण्डल् उक्तवान् यत्, “जम् एण्ड-के-जनानाम् मताधिकारं हर्तुं, तान् अक्षमान् कर्तुं च प्रयत्नाः वयं अङ्गीकुर्मः। पक्षेण सर्वोच्चन्यायालये आग्रहः कृतः यत् अस्मिन् प्रकरणे सुनवायी आरभ्यत इति पीठिकायाः गठनं करणीयम्।
अस्मात् यत् गृहीतम् आसीत् तत् वयं पुनः गृह्णीमः
तस्मिन् एव काले भारतस्य कम्युनिस्ट् पार्टी-मार्क्सवादी (CPI-M) नेता एम वाई तारिगामी इत्यनेन ट्वीट् कृत्वा उक्तं यत्, २०१९ तमे वर्षे अस्मिन् दिने केन्द्रसर्वकारेण संविधानं निरस्तं कृत्वा रात्रौ सहस्राणि जनाः कारागारं कृत्वा जम्मू-कश्मीरतः यत् कृतं तत् अपहृतम् इति एकस्य कृते कठिनयुद्धस्य अनन्तरं महता कष्टेन प्राप्तम्। अस्मात् अपहृतं पुनः स्थापयितुं एकीकृत्य कार्यं कर्तुं वयं पुनः दृढनिश्चयं वदामः इति । भाजपा-पक्षस्य जम्मू-कश्मीर-प्रभारी तरुण-चुघः तु दावान् अकरोत् यत् विशेष-पदवीं समाप्तं कृत्वा पूर्व-राज्यं आतङ्कवाद-मुक्तं जातम्।