
बीजिंग। चीनस्य विदेशमन्त्री राज्यपरामर्शदाता च वाङ्ग यी अद्यतः अगस्तमासस्य ८ पर्यन्तं बाङ्गलादेश-मङ्गोलिया-देशयोः भ्रमणं करिष्यति। एतत् चीनदेशस्य विदेशमन्त्रालयेन कथितम् अस्ति। राज्यपार्षदः विदेशमन्त्री च वाङ्ग यी बाङ्गलादेशस्य विदेशमन्त्री एके अब्दुल मोमेन्, मंगोलियादेशस्य विदेशमन्त्री बत्सेग् बटमुन्ख इत्येतयोः आमन्त्रणेन द्वयोः देशयोः भ्रमणं करिष्यति इति विदेशमन्त्रालयेन उक्तम्।
तत्सङ्गमे राज्यपार्षदस्य विदेशमन्त्री च वाङ्ग यी इत्यस्य आमन्त्रणेन कोरियागणराज्यस्य विदेशमन्त्री पार्क जिन्, नेपालस्य विदेशमन्त्री च नारायण खड्का ८ अगस्ततः १० अगस्तपर्यन्तं चीनदेशं गमिष्यति। अमेरिकीसदनस्य अध्यक्षायाः नैन्सी पेलोसी इत्यस्याः सद्यः ताइवानदेशस्य यात्रायाः कारणात् अस्मिन् क्षेत्रे तनावः उत्पन्नः अभवत् ततः परं एतत् भ्रमणम् अभवत्।
वाङ्ग यी तु वाशिङ्गटनं चेतावनीम् अयच्छत् यत् अमेरिकीसदनस्य अध्यक्षायाः नैन्सी पेलोसी इत्यस्याः ताइवानदेशस्य अपरं भ्रमणं कृत्वा त्वरितरूपेण कार्यं न कुर्वन्तु, बृहत्तरं संकटं न सृजन्तु इति च। दक्षिणपूर्व एशियाईराष्ट्रसङ्घस्य (आसियान) विदेशमन्त्रिणां ५५ तमे सत्रे वदन् वाङ्गः उक्तवान् यत् अमेरिकादेशस्य अन्यस्य अमेरिकीसदनस्य अध्यक्षस्य ताइवानदेशस्य भ्रमणस्य अनुमतिं दातुं त्रुटिं कर्तुं अमेरिकादेशस्य कोऽपि अधिकारः नास्ति। वाङ्गः अवदत् यत् अमेरिकीप्रतिनिधिसदनस्य अध्यक्षः पेलोसी चीनस्य प्रबलविरोधस्य, अस्माकं पुनः पुनः संचारस्य च अवहेलनां कृतवान्।
अस्मिन् क्षेत्रे चीनस्य दृढकार्याणां रक्षणं कुर्वन् वाङ्गः अवदत् यत् पेलोसी इत्यस्य ताइवान-देशस्य यात्रा अमेरिकी-सर्वकारस्य “निर्लज्जनिर्णयः” अस्ति। अस्याः भ्रमणेन चीनस्य सार्वभौमत्वस्य गम्भीररूपेण क्षतिः अभवत्, अस्माकं आन्तरिककार्येषु गम्भीररूपेण हस्तक्षेपः कृतः, चीनदेशाय अमेरिकादेशेन कृतानि प्रतिज्ञानि उल्लङ्घिताः, ताइवानजलसन्धिसम्बन्धानां क्षतिः च अभवत् ।