भोपाल: । राष्ट्रीय स्वयंसेवक संघ सरसंघचालक डॉ. मोहन भागवत: उक्तवान् यत् अस्माकं देशस्य अस्तित्वस्य उद्देश्यं जगति धर्मं दातुं वर्तते। अस्मत् राष्ट्रं जातं ऋषीणां जगतकल्याकाङ्क्षिणाम् । स्वामी विवेकानन्दः अवदत् यत् भारतस्य स्वार्थाय न अपितु विश्वस्य कृते जीवितुं भवति। तत्रत्यानां जनानां कृते भारतीयसंस्कृतेः सद्भावं दातुं विदेशेषु निवसतां हिन्दुनां दायित्वम् अस्ति।
सरसंघचालक डॉ. भागवत शनिवासरे सायं मध्यप्रदेश भोपाल नगरम् आयोजित संघ शिक्षा वर्ग: विश्व संघ समापनसमारोहं सम्बोधयन् आसीत्। सः अवदत् यत् महर्षि औरबिन्दो इत्यनेन उक्तं यत् सनातनधर्मस्य उत्थानम् ईश्वरस्य इच्छा अस्ति। इति वासुदेवेन सेलुलर-कारागारे कथितम्। सनातन धर्म का उत्थान इति पूर्वशर्तम् हिन्दू राष्ट्र: अर्थात् हिन्दुस्तान उदयस्य। यदा महर्षि औरबिन्दो इत्यनेन एतत् उक्तं तदा कोऽपि न जानाति स्म यत् संघस्य स्थापना भवितुं प्रवृत्ता अस्ति तथा च स्वयंसेवकाः विभिन्नदेशेषु गत्वा हिन्दुसंस्कृतेः विस्तारार्थं तत्र कार्यं करिष्यन्ति इति।
विश्व संघ शिक्षा वर्ग, भोपाल के एक कार्यक्रम में राष्ट्रीय स्वयंसेवक संघ के सरसंघचालक डाक्टर मोहन भागवत ने कहा कि
"संघ का काम भारत वर्ष में रा. स्व. संघ के नाम से इस भारत वर्ष को परम वैभव सम्पन्न बनाएगा" ।@RSSorg
#RSS #mohanbhagwat pic.twitter.com/SbvA2fhwuE— Hindusthan Samachar News Agency (@hsnews1948) August 6, 2022
डॉ. भागवत उक्तवान् यत् अस्माकं धर्मः आत्मा राष्ट्रम् अस्ति। सर्वान् एकीकरोति इति सत्यं वयं प्राप्तवन्तः। समग्रं जगत् एकम् अस्ति, अतः सर्वेषु देशेषु वास्तविकसुखस्य विचारं प्राप्तुं अस्माकं धर्मः अस्ति। अत एव ऋषयः अस्मान् आज्ञापयन्ति स्म यत् समग्रं जगत् अस्मात् मानवजीवनस्य शिक्षां प्राप्नुयात्, एतत् अस्माकं जीवनं भवेत्।
सरसंघचालकेन उक्तं यत् संघस्य स्थापनायाः पञ्चवर्षपूर्वं नागपुरे आयोजितस्य काङ्ग्रेस-सत्रस्य आयोजनस्य दायित्वं डॉ. केशव बलिराम हेडगेवारः पश्यति स्म। सत्रस्य अध्यक्षता महात्मा गाँधी कुर्वन् आसीत्। ततः डॉ. हेडगेवारः द्वौ प्रस्तावौ कृतवान् । एकगोवधः बद्धः । द्वे- काङ्ग्रेसः भारतस्य पूर्णस्वतन्त्रतां स्वलक्ष्यं घोषयेत्। तस्मिन् एव स्वतन्त्रं भारतं विश्वस्य देशान् पूञ्जीपरिग्रहात् मुक्तं करिष्यति इति अपि घोषयितव्यम् । वस्तुत: डॉक्टर हेडगेवार विचारः दृष्टिकोणं व्यापकम् आसीत्।
सः अवदत् यत् विश्वविभागस्य प्रथमः एतादृशः शिक्षावर्गः १९९२ तमे वर्षे बेङ्गलूरुनगरे आयोजितः आसीत्। तस्मिन् समये विश्वविभागस्य संयोजकः लक्ष्मणरावभिडेः उद्घाटनभाषणे उक्तवान् आसीत् यत् एषा युवा पीढी संघस्य कार्यं अग्रे नेतुम् अस्ति। संघ शाखा व्यवस्था पुरुषं गुणवान् करोति इति सिद्धम् । सरसंघचालक उक्तवान् यत् हिन्दू स्वयंसेवक संघस्य पेरितम् अनेकेषु देशेषु तत्रत्याः जनाः एतेन पद्धत्या स्वसमाजस्य जागरणार्थं प्रयत्नम् आरब्धवन्तः । सः अवदत् यत् यत्र भारतस्य नागरिकाः निवसन्ति तत्र ते तस्य देशस्य सेवां कुर्वन्ति।
वर्ग में सहभागिता करने वाले स्वयंसेवक एवं सेविकाओं ने दी प्रस्तुतियाँ। https://t.co/lG27TjBOmX pic.twitter.com/MaBJm4YBoc
— Vishwa Samvad Kendra, MadhyaPradesh (@vsk_mp) August 6, 2022
कार्यक्रमे अध्यक्षता सांची विश्वविद्यालय: कुलपति डॉ. नीरजा गुप्ता अकरोत् । सः अवदत् यत् वयं भारतीयाः वटवृक्षवत् स्वसंस्कृतेः प्रसारं कुर्मः। यत्र यत्र वसामः किन्तु मूलं न त्यजामः। सः अवदत् यत् अद्य आवश्यकं यत् वयं स्वसंस्कृतेः अवगमनं तस्याः मूल्यानि च जानामः। अस्माकं संस्कृतिः अतीव प्रबलः अस्ति। समारोहम् मञ्च इति राष्ट्रीय सेविका समिति अखिल भारतीय सहसरकारी कार्यालय अलका ताई इनामदार, वर्ग अधिकारी सतीश महोदय: एवं मध्य भारत प्रांत संघचालक अशोक पाण्डेय उपस्थितः सन्ति।
कार्यक्रम की अध्यक्षता डॉ नीरजा गुप्ता ने की। अपने उध्बोधन में उन्होंने भारतीय संस्कृति पर विस्तृत बात रखी। https://t.co/lG27TjBOmX pic.twitter.com/0FEL7GiQ0W
— Vishwa Samvad Kendra, MadhyaPradesh (@vsk_mp) August 6, 2022
On the concluding day of training camp for swayamsewaks and swayamsevikas from 13 nations, RSS chief Mohan Bhagwat calls for India to teach Dharma to world in times of wars and bigotry. @NewIndianXpress@TheMornStandard@santwana99https://t.co/Tite5kfAHR
— Anuraag Singh (@anuraag_niebpl) August 6, 2022
प्रकट कार्यक्रमस्य (समापन समारोह) शारीरिकशिक्षायां स्वयंसेवकाः, सेविकाया: च भागं गृहीतवन्तः सामूहिक समता अन्तर्गते व्यायाम योग, दण्ड योग, बैठे योग, ध्वजयोग, यष्टि (कल्लारी युद्ध में प्रयुक्त), समूह गीत च घोष। विविध रचनायाम् प्रदर्शित। अस्मिन् अवसरे विभिन्नदेशेभ्यः शिक्षिकाः अपि स्वस्य अनुभवान् कथयन्ति स्म । महत्त्वपूर्णं यत् पुरुषशिक्षाविभागे १५ देशेभ्यः प्रायः ६० प्रतिभागिनः प्रशिक्षणं प्राप्तवन्तः । तस्मिन् एव काले १३ देशेभ्यः ३१ स्वयंसेविका: श्वसमितिशिक्षावर्गे (द्वितीयवर्षे) प्रशिक्षणं प्राप्तवन्तः ।
— Vishwa Samvad Kendra, MadhyaPradesh (@vsk_mp) August 6, 2022
प्रकट कार्यक्रम प्रारंभ
विश्व संघ शिक्षा वर्ग का प्रकट कार्यक्रम प्रारम्भ, सरसंघचालक @DrMohanBhagwat जी पहुंचें कार्यक्रम स्थल पर।
कार्यक्रम का सीधा प्रसारण विश्व संवाद केंद्र के यूट्यूब एवं फेसबुक पर।https://t.co/8BdVs14U8k pic.twitter.com/bJLPAX8Dt1— Vishwa Samvad Kendra, MadhyaPradesh (@vsk_mp) August 6, 2022