
श्रीहरिकोटा। भारतेन रविवासरे प्रथमं लघु उपग्रहप्रक्षेपणवाहनं (SSLV) सफलतया प्रक्षेपणं कृतम्। अयं एसएसएलवी पृथिवीनिरीक्षणउपग्रहं छात्रैः निर्मितं उपग्रहं च गृहीत्वा अन्तरिक्षं गतः । चेन्नईतः प्रायः १३५ कि.मी दूरे स्थितस्य सतीशधवन-अन्तरिक्षकेन्द्रस्य (SHAR) प्रथमप्रक्षेपणस्थानात् प्रातः ९.१८ वादने एतत् रॉकेट् प्रक्षेपितम् आसीत् । प्रक्षेपणस्य प्रायः १३ निमेषेभ्यः अनन्तरं रॉकेटस्य एतयोः उपग्रहयोः निर्दिष्टकक्षायां स्थापितं। भारतीय अन्तरिक्ष अनुसन्धान संस्था (ISRO) इत्यनेन एतां सूचना दत्ता ।
इसरो के नया रॉकेट एसएसएलवी सफलता पूर्वक लॉन्च।@isro #SSLVD1 pic.twitter.com/FfDxKsCiWx
— Hindusthan Samachar News Agency (@hsnews1948) August 7, 2022
उल्लेखनीयम् यत् पूर्वं शनिवासरे सायं २.२६ वादने एसएसएलवी-प्रक्षेपणस्य उल्टागणना आरब्धा आसीत् । इस्रो इत्यनेन ५०० किलोग्रामपर्यन्तं उपग्रहान् ५०० कि.मी.पर्यन्तं निम्नपृथिवीकक्षायां स्थापयितुं कार्यं आरब्धम् अस्ति । द्रुतगत्या वर्धमानस्य एसएसएलवी-विपण्यस्य बृहत्तरः भागः भवितुम् अस्य उद्देश्यम् अस्ति । इसरो रविवासरे स्वस्य जालपुटे उक्तवान् यत्, “‘एसएसएलवी-डी1/ईओएस-02 मिशन उल्टागणना प्रातः २:२६ वादने आरब्धा।”
प्रक्षेपणस्य १३ निमेषेभ्यः अनन्तरं उपग्रहाः कक्षायां स्थापयितुं शक्नुवन्ति इति अपेक्षा आसीत्
अस्य एसएसएलवी इत्यस्य उद्देश्यं उपग्रहं ईओएस-02 च आजादीसैट इत्येतत् निम्नपृथिवीकक्षायां स्थापयितुं आसीत्।तस्य विश्वसनीयस्य ध्रुवीय उपग्रहप्रक्षेपणवाहनस्य (PSLV), भूस्थिर उपग्रहप्रक्षेपणवाहनस्य (GSLV) माध्यमेन सफलमिशनं कर्तुं एकं आलापं निर्मातुं।अस्य अनन्तरं , इस्रो इत्यनेन लघु उपग्रहप्रक्षेपणवाहनात् (SSLV) प्रथमं प्रक्षेपणं कृतम्, यस्य उपयोगेन उपग्रहान् निम्नपृथिवीकक्षायां स्थापयितुं भविष्यति।
Let's go 🚀 #SSLVD1https://t.co/IRRog8YEz1
— Karthik Naren (@nkknspace) August 7, 2022
एसएसएलवी, पीएसएलवी इत्यस्मात् कथं भिन्नम् अस्ति ?
इस्रो वैज्ञानिकाः किञ्चित्कालात् लघुप्रक्षेपणवाहनानां विकासे कार्यं कुर्वन्ति येन ५०० किलोग्रामपर्यन्तं भारः लघु उपग्रहाः प्रक्षेपणं कुर्वन्ति, येषां पृथिवीकक्षायां न्यूनतायां स्थापयितुं शक्यते। एसएसएलवी ३४ मीटर् दीर्घः अस्ति यः पीएसएलवी इत्यस्मात् प्रायः १० मीटर् न्यूनः अस्ति तथा च पीएसएलवी इत्यस्य २.८ मीटर् इत्यस्य तुलने द्विमीटर् व्यासः अस्ति । एसएसएलवी इत्यस्य लिफ्ट-ऑफ-द्रव्यमानं १२० टन भवति, पीएसएलवी इत्यस्य तु ३२० टन भवति, यत् १८०० किलोग्रामपर्यन्तं उपकरणानि वहितुं शक्नोति ।
एसएसएलवी इत्यनेन सह द्वौ उपग्रहौ गृहीतौ
इस्रो इत्यनेन इन्फ्रा-रेड-पट्टिकासु उन्नत-आप्टिकल् रिमोट् सेन्सिङ्ग्-प्रदानाय पृथिवी-निरीक्षण-उपग्रहः निर्मितः । ईओएस-02 इति अन्तरिक्षयानानां लघुउपग्रहश्रृङ्खलायाः उपग्रहः अस्ति । एसएसएलवी इत्यनेन सह अन्तरिक्षे प्रेषितं, कक्षायां सफलतया स्थापितं च । तत्सह ‘आजादिसत्’ इत्यत्र ७५ भिन्नाः वाद्ययन्त्राणि सन्ति, येषु प्रत्येकस्य भारः प्रायः ५० ग्रामः भवति । देशस्य ग्राम्यक्षेत्राणां बालिकाछात्राणां मार्गदर्शनं इसरो वैज्ञानिकैः एतानि उपकरणानि निर्मातुं कृतानि ये ‘स्पेस् किड्स् इण्डिया’ इत्यस्य छात्रदलेन एकीकृतानि सन्ति। अस्मात् उपग्रहात् आँकडानां प्राप्त्यर्थं ‘स्पेस् किड्ज् इण्डिया’ इत्यनेन विकसितस्य भूमिप्रणाल्याः उपयोगः भविष्यति।
Isro SSLV launch live updates: Analysing data on the status of the satellites & vehicle performance, says chairman S Somnath
https://t.co/818vFMxaQY#ISROIndia— MUKESH KUMAR YADAV (@imindian10271) August 7, 2022