
नवदेहली। एनडीए प्रत्याशी जगदीप धनखड़ शनिवासरे आयोजिते उपराष्ट्रपतिनिर्वाचने सा स्वस्य निकटतमप्रतिद्वन्द्वी विपक्षस्य च संयुक्तप्रत्याशी मार्गरेट् आल्वा इत्यस्याः पराजयं कृतवती। एवं प्रकारेण धनखरः देशस्य नूतनः उपराष्ट्रपतिः अभवत् ।
निर्वाचने एनडीए प्रत्याशी जगदीप धनखड़ ५२८ मताः प्राप्ताः, विपक्षस्य प्रत्याशी मार्गेट् आल्वा इत्यस्याः कृते केवलं १८२ मताः प्राप्ताः । अस्मिन् निर्वाचने १५ अवैधमतानि अपि कृतानि इति वदामः। एनडीए-पक्षेभ्यः विहाय विपक्षस्य दलेभ्यः समर्थनं प्राप्तवान् इति कारणेन धनखरस्य निर्वाचने विजयः निश्चितः इति मन्यते स्म ।
#जगदीप_धनखड़ भारत के नए #उपराष्ट्रपति घोषित। #VicePresidentialElections #VicePresidentOfIndia #JagdeepDhankhar @jdhankhar1 pic.twitter.com/rsS4nLOk05
— Hindusthan Samachar News Agency (@hsnews1948) August 6, 2022
केवलं संयोगः एव अस्ति जगदीप धनखड़ उपराष्ट्रपति भवितुं अनन्तरम् लोकसभा अध्यक्षः राज्यसभा अध्यक्षः च द्वौ अपि एकस्यैव राज्यस्य सन्ति। जगदीप धनखड़स्य दावो पूर्वमेव प्रबलः आसीत् एनडीए उम्मीदवार: एवं पश्चिम बंगालराज्ये पूर्व राज्यपाल: ७१ वर्षीयस्य जगदीपधनखरस्य दावान् पूर्वमेव प्रबलः आसीत् । पूर्वमेव अस्मिन् निर्वाचने धनखड़स्य पक्षे एकपक्षीयं वातावरणम् आसीत् । विपक्षस्य संयुक्तप्रत्याशी मार्गेट् आल्वा (८०) तस्य प्रतियोगितायां न दृश्यते स्म । वस्तुतः सः वर्तमान उपराष्ट्रपति एम. वेङ्कैया नायडु इत्यस्य स्थाने भविष्यति, यस्य कार्यकालः अगस्तमासस्य १० दिनाङ्के समाप्तः भवति।
प्रधानमंत्री नरेन्द्र मोदी ने जगदीप धनखड़ को सभी दलों के भारी समर्थन के साथ भारत का उपराष्ट्रपति चुने जाने पर दी बधाई। @narendramodi @jdhankhar1 https://t.co/ZiLrgtRFil
— Hindusthan Samachar News Agency (@hsnews1948) August 6, 2022
मैं उन सभी सांसदों को धन्यवाद देता हूं जिन्होंने श्री जगदीप धनखड़ जी को वोट दिया। ऐसे समय में जब भारत आजादी का अमृत महोत्सव मना रहा है, हमें किसान पुत्र के उपराष्ट्रपति होने पर गर्व है, जिनके पास उत्कृष्ट कानूनी ज्ञान और बौद्धिक कौशल है:@narendramodi https://t.co/kvNkzbp32F
— Hindusthan Samachar News Agency (@hsnews1948) August 6, 2022
प्रायः ९३ प्रतिशतं सांसदाः मतदानं कृतवन्तः
भारतस्य अग्रिम उपराष्ट्रपतिं निर्वाचयितुं शनिवासरे प्रधानमन्त्री नरेन्द्रमोदी, पूर्वप्रधानमन्त्री मनमोहनसिंहः, केन्द्रीयगृहमन्त्री अमितशाहः, काङ्ग्रेसाध्यक्षः सोनिया गान्धी च मतदानं कृतवन्तः। तस्मिन् एव काले ५० तः अधिकाः सांसदाः आसन् ये स्वस्य मताधिकारस्य प्रयोगं न कृतवन्तः । अधिकारिणः अवदन् यत् सायं ५ वादने मतदानस्य समाप्तिः यावत् कुलम् ७८० सांसदानां मध्ये ७२५ जनाः मतदानं कृतवन्तः। वदामः यत् संसदस्य द्वयोः सदनयोः मिलित्वा कुलसदस्यानां संख्या ७८८ अस्ति, येषु राज्यसभायां ८ आसनानि रिक्तानि सन्ति।
Jagdeep Dhankhar became the 14th Vice President of the country, many leaders including PM, Rahul Gandhi, Margaret Alva congratulated
#JagdeepDhankar #margaretalva #RahulGandhihttps://t.co/3tpALr1K1E— News8Plus (@news8_plus) August 6, 2022
उल्लेखनियम् यत् तृणमूलकाङ्ग्रेसपक्षः पूर्वमेव मतदानात् परहेजं करिष्यति इति घोषितवान् आसीत्, परन्तु उपराष्ट्रपतिनिर्वाचने केवलं द्वौ टीएमसी-सांसदौ एव मतदानं कृतवन्तौ। ये ५० तः अधिकाः सांसदाः मतदानं न कृतवन्तः तेषु अधिकांशः अस्य दलस्य आसीत् । तृणमूलकाङ्ग्रेसस्य द्वयोः सदनयोः कुलम् ३९ सांसदाः सन्ति । ममता बनर्जी इत्यस्याः दलस्य पश्चात्तापस्य अनन्तरं विपक्षस्य संयुक्तप्रत्याशी आल्वा इत्यस्य सम्भावनायां महती विघ्नं जातम् आसीत्। तत्सह ममतायाः एषः निर्णयः एकीकृतविपक्षे अपि महती विभाजनरूपेण दृश्यते।
PM Modi meets Vice President elect #JagdeepDhankhar @PMOIndia @narendramodi @jdhankhar1 @VPSecretariat pic.twitter.com/1RPbexLYlC
— SansadTV (@sansad_tv) August 6, 2022