
हवाना। क्यूबादेशस्य मटान्जास्-नगरे तैलभण्डारणक्षेत्रे विद्युत्प्रपातेन विशालः अग्निः जातः। अग्निः नियन्त्रणात् बहिः जातः इति कारणेन एकः जनः मृतः, १२१ जनाः दुर्घटिताः च अभवन् । तस्मिन् एव काले १७ अग्निशामकाः लापताः सन्ति । अत्र विद्युत्प्रहारानन्तरं न्यूनातिन्यूनं चत्वारः विस्फोटाः श्रुताः । पश्चात् सर्वकारेण उक्तं यत् तैलक्षेत्रे अनुभवं विद्यमानानाम् मित्रदेशानां अन्तर्राष्ट्रीयविशेषज्ञानाम् साहाय्यं याचते। तदनन्तरं मेक्सिको-वेनेजुएला-देशयोः अग्निनियन्त्रणे साहाय्यं कर्तुं अनेकानि दलानि प्रेषितानि, अमेरिका-देशः अपि तान्त्रिकपरामर्शं दत्तवान् ।
Lightning struck a major oil storage tank in Matanzas, Cuba & two tanks have caught fire
This is a big blow to Cuba's energy supply during this hot summer with island-wide blackouts
Biden should lift sanctions NOW so Cuba can recover from this horrible accident #FuerzaMatanzas pic.twitter.com/TFLdEuft6a
— Manolo De Los Santos (@manolo_realengo) August 6, 2022
क्यूबादेशस्य राष्ट्रपतिः मिगेल् डायज कानेल् इत्यनेन एतस्य सम्पूर्णस्य घटनायाः विषये सूचनाः दत्ताः। मेक्सिको, वेनेजुएला, रूस, चिलीदेशानां सर्वकारेभ्यः वयं गहनं कृतज्ञतां प्रकटयामः, ये एतस्याः जटिलस्य परिस्थितेः सामना कर्तुं तत्क्षणमेव सहायतां प्रदत्तवन्तः” इति सः अवदत्। सः अवदत् यत् अमेरिकादेशेन अपि अस्मिन् संकटे तान्त्रिकपरामर्शप्रदानस्य कार्यं कृतम्।
आधिकारिकतया कथ्यते यत् पेट्रोलस्य टङ्क्यां विद्युत्प्रहारः अभवत् येन अग्निः आरब्धः। पश्चात् अन्येषु टङ्केषु अपि अग्निः प्रसृतः । अग्निशामनाय सैन्यहेलिकॉप्टराणि नियोजिताः आसन् । अग्निशामकाः बहूनां संख्यायां अग्निशामकाः घण्टाभिः यावत् युद्धं कुर्वन्तः दृश्यन्ते स्म । प्रान्तीयसर्वकारस्य फेसबुकपृष्ठे अग्नौ घातितानां जनानां संख्या १२१, अग्निशामकाः १७ लापताः इति उक्तम्।
Significant fire overnight at a storage tank at a supertanker port in Matanzas, Cuba #Cuba pic.twitter.com/sedT4bWs34
— CNW (@ConflictsW) August 6, 2022
क्यूबादेशस्य अधिकारिणः अवदन् यत् द्वितीयविस्फोटे न्यूनातिन्यूनं १२१ जनाः घातिताः अभवन्, येषु ३६ जनाः चिकित्सालये निक्षिप्ताः, पञ्च जनाः गम्भीरस्थितौ सन्ति। तस्मिन् एव काले सहस्राधिकाः नागरिकाः क्षेत्रात् निष्कासिताः सन्ति । स्थानीयनिवासी आल्फ्रेडो गोन्जालेज् इत्यनेन उक्तं यत् गतरात्रौ प्रायः ८ वादने विशालः विस्फोटः अभवत् तथा च अद्य प्रातः ५ वादने द्वितीयः विस्फोटः एतावत् विशालः आसीत् यत् सम्पूर्णं क्षेत्रं सूर्यवत् प्रकाशितवान्।
A team of technicians and experts from Pemex and of Mexico's Navy and National Defense are due to arrive shortly in Cuba to help control the fire at the Matanzas Industrial Zone. @lopezobrador_pic.twitter.com/fq2lfr37u7
— Kawsachun News (@KawsachunNews) August 6, 2022
भवद्भ्यः वदामः यत् एतत् दुर्घटना तस्मिन् समये अभवत् यदा क्यूबादेशः गम्भीरं ईंधनसंकटं गच्छति। क्यूबादेशः नित्यं विद्युत्-विच्छेदेन, इन्धनस्य अभावेन च युद्धं कुर्वन् अस्ति । इदानीं इन्धनस्य, भण्डारणक्षमतायाः च हानिः भवति चेत् स्थितिः दुर्गतिम् अवाप्नुयात् ।
Venezuela sends a mission of firefighters and technicians from PDVSA to Cuba🇨🇺 to support efforts to extinguish the fire in Matanzas.pic.twitter.com/85IzhHkvgm
— Kawsachun News (@KawsachunNews) August 7, 2022