बर्मिन्घम्-नगरे २०२२ तमे वर्षे प्रचलति राष्ट्रमण्डलक्रीडायां भारतीयमल्लानां कुश्तीक्षेत्रे उत्तमं प्रदर्शनं निरन्तरं भवति । भारतीयमल्लः नवीनकुमारः फ्रीस्टाइल् ७४ किलोग्रामवर्गे पाकिस्तानस्य मुहम्मदशरीफ ताहिरं ९-० इति स्कोरेन पराजयित्वा स्वर्णपदकं प्राप्तवान्। एतत् भारतस्य मल्लयुद्धे षष्ठं स्वर्णम् अस्ति ।
नवीनकुमारः २०२२ तमे वर्षे राष्ट्रमण्डलक्रीडायां भारताय १२ तमः स्वर्णपदकं दत्तवान् । तत्सह भारतस्य मल्लयुद्धे एतत् षष्ठं स्वर्णम् अस्ति । अस्मात् पूर्वम् अद्य रवि दहिया एवं विनेश फोगाट भिन्नः भारवर्गे स्वर्णपदकम् विजिता: ।
उन्होंने पाकिस्तानी पहलवान को कोई मौका नहीं दिया। भारत को 34वां पदक बर्मिंघम में मिला।
— Hindusthan Samachar News Agency (@hsnews1948) August 6, 2022
उल्लेखनीयम् यत् भारतस्य वरिष्ठः मल्लः विनेश फोगतः राष्ट्रमण्डलक्रीडायां तृतीयवारं स्वर्णपदकं प्राप्तवान्। सा श्रीलङ्कादेशस्य चमोदया केशनी इत्यस्य मुक्तशैली ५३ किलोग्रामे पराजितवती । विनेशः अस्मिन् मेलने ४-० इति स्कोरेन विजयी अभवत् । २०१४ तमस्य वर्षस्य ग्लास्गो राष्ट्रमण्डलक्रीडायां ४८ किलोग्रामवर्गे, २०१८ तमे वर्षे राष्ट्रमण्डलक्रीडायां ५० किलोग्रामवर्गे च स्वर्णपदकं प्राप्तवती ।
Indian wrestler Naveen Kumar thrashed Mohd. Sharif Tahir of Pakistan 9-0 in the final of the 74 Kg weight category to win a gold medal.#CommonwealthGames
— Organiser Weekly (@eOrganiser) August 6, 2022
रवि दहिया अपि स्वर्णं प्राप्तवान्
भारतस्य तारकमल्लः रविकुमार दहिया राष्ट्रमण्डलक्रीडायां प्रथमवारं पदकं प्राप्तवान्। तस्य प्रथमं पदकं स्वर्णम् अस्ति । रविः मुक्तशैली ५७ किलोग्रामवर्गस्य अन्तिमपक्षे नाइजीरियादेशस्य अबिकेवेनिमो विल्सनं १०-० इति स्कोरेन पराजितवान् । मल्लयुद्धे भारतस्य एतत् चतुर्थं स्वर्णपदकम् अस्ति ।
🥇 Congratulations NAVEEN KUMAR Wins Gold Medal 🥇
!!!🇮🇳 INDIA PROUD 🇮🇳!!!#CWG2022 pic.twitter.com/WynsU4V4R8— Suraj Mulla (@surajmulla121) August 6, 2022