इम्फाल्। बिष्णुपुरम् एकस्य समुदायस्य ३-४ युवाभिः एकस्मिन् वैनम् कथित अग्निप्रहारस्य कारणेन राज्ये तनावपूर्णः साम्प्रदायिकः अस्थिरः च कानूनव्यवस्था स्थितिः निर्मितवती अस्ति। एतत् मनसि कृत्वा सर्वकारेण एषः निर्णयः कृतः अन्तर्जालसेवा स्थगितेन सह चुराचन्दपुर एवं बिष्णुपुर जिलायाम् अग्रिममासद्वयं यावत् सीआरपीसी की धारा-144 कार्यान्वितं कृतम् अस्ति।
#मणिपुर में एक गाड़ी में आग लगाए जाने के बाद तनाव, 2 राज्यों में धारा-144, लागू।
— Hindusthan Samachar News Agency (@hsnews1948) August 7, 2022
महत्त्वपूर्णं तु अस्ति यत् शनिवासरे राज्यसर्वकारेण प्रस्तावितस्य नवीनविधेयकस्य विरोधं कृत्वा अखिलजनजातीयछात्रसङ्घस्य मणिपुरे इम्फालनगरे बहुधा विरोधा उत्पन्ना। आदिवासी छात्र संगठन द्वारा राजमार्गेषु असीमित आर्थिकनाकाबन्दीः कृताः । अस्मिन् समये वाहनेषु विध्वंसः, अग्निप्रहारः च अभवत् । अत्र छात्रसङ्घस्य विरोधसभां निवारयितुं पुलिसैः प्रयत्नः कृतः, तस्मात् विवादः उत्पन्नः, ३० तः अधिकाः जनजाति-जनजाति-छात्राः घातिताः च अभवन् ।
मणिपुर में 5 दिनों के लिए इंटरनेट सेवाएं हुई सस्पेंड, आगजनी की एक घटना के बाद बढ़ा सांप्रदायिक तनाव@manipurgovernor @NBirenSingh @manipurmygov #LawandOrder #Internetshutdown #internetdown #Manipur #BreakingNews #HindiKhabarhttps://t.co/sFTTBOol4z
— हिन्दी ख़बर | Hindi Khabar 🇮🇳 (@HindiKhabar) August 7, 2022
तस्मिन् एव समये पुलिसैः पञ्च आदिवासी छात्रनेतृणां स्थानात् गृहीत्वा १५ दिवसान् यावत् रिमाण्डे प्रेषितम्। अधुना छात्रसङ्गठनं स्वस्य गृहीतानाम् नेतारणाम् मुक्तिं माङ्गं करोति। संगठननेतृणां मुक्तिविषये तीव्रविरोधस्य मध्यं सम्पूर्णे मणिपुरराज्ये पञ्चदिनानि यावत् मोबाईलडाटासेवानि स्थगितानि। पूर्वं आदिवासी छात्रसङ्गठनेन पर्वतीयक्षेत्रेभ्यः तत्कालं अधिकं स्वायत्ततां माङ्ग्य बन्दस्य आह्वानं कृतम् आसीत्।
#NorthEast | #Manipur ADC Bill row: 2 cops among 32 injured in student-police clash
Read: https://t.co/i6vrrRn82M
— Indian Express Seven (@ie_seven) August 7, 2022
तत् कथयतु मणिपुर में आदिवासी समूह एडीसी (संशोधन) विधेयक २०२१ ते राज्यसभायां प्रवर्तयितुं आग्रहं कुर्वन्ति। आदिवासीक्षेत्रेभ्यः अधिकं स्वायत्ततां दातुं विधेयकस्य उद्देश्यम् अस्ति। महत्त्वपूर्णं यत् गतसप्ताहे आरब्धाः विरोधाः तीव्राः भविष्यन्ति इति अपेक्षा अस्ति। उल्लेखनीयम् यत् मणिपुर: मुख्यमंत्री एन बिरेन सिंह अग्रसर भाजपा सरकार: मणिपुर (पहाडी क्षेत्रस्य) जिला परिषद षष्ठ च सप्त संशोधन विधेयक मंगलवासरे प्रस्तुत आसन्। एते विधेयकाः तेषां माङ्गल्याः अनुरूपाः न सन्ति इति आन्दोलनकारिणः दावान् कुर्वन्ति।
Section 144 CrPC imposed in the Churachandpur and Bishnupur districts for the next two months after 3-4 people torched a vehicle in Phougakchao Ikhang last evening.#Manipur #ManipurNews #India #News #IndiaNews pic.twitter.com/ItZykCADj9
— India News (@indianews_2) August 7, 2022