पटना । जदयू पूर्व राष्ट्रीय अध्यक्ष: आरसीपीसिंहस्य त्यागपत्रस्य अनन्तरं बिहारस्य राजनीतिः तापिता अस्ति। अधुना सूत्राणां उद्धृत्य समाचारः आगच्छति यत् बिहारस्य सीएम नीतीशकुमारः काङ्ग्रेसस्य अध्यक्षा सोनिया गान्धी इत्यनेन सह सम्पर्कं कृतवान् अस्ति तथा च आगामिषु २४ घण्टेषु बिहारे चित्रं स्पष्टं भवितुम् अर्हति। जदयू-भाजपा-योः मध्ये विवादस्य मध्ये बहवः अटकाः क्रियन्ते।
काङ्ग्रेसः जदयू च पूर्वं मिलित्वा कार्यं कृतवन्तौ। जदयू, काङ्ग्रेस च स्वस्वविधायकदलानां सभा अपि आहूता अस्ति। राजनैतिकगलियारेषु चर्चा अस्ति यत् जदयू-भाजपायोः गठबन्धनं भङ्गं कर्तुं शक्नोति तदनन्तरं जदयू काङ्ग्रेस-सहितं गन्तुं शक्नोति। बिहारस्य मुख्यमन्त्री नीतीशकुमारः मंगलवासरे जनतादलस्य (युनाइटेड्) सर्वेषां विधायकानां सांसदानां च बैठकं आहूय दलस्य भाजपायाः सह गठबन्धनं भङ्गयितुं शक्नोति इति अटकाः प्रज्वलिताः।
सूचयामः यत्, पूर्वकेन्द्रीयमन्त्री जनतादल युनाइटेड्-संस्थायाः पूर्वराष्ट्रीयअध्यक्षः आरसीपीसिंहः अद्य दलात् त्यागपत्रं दत्तवान् अस्ति। जेडीयू गतमासे एकवारं पुनः आरसीपीसिंहं राज्यसभायां प्रेषयितुं नकारितवान् आसीत्। तदनन्तरं आरसीपीसिंहः मोदी-मन्त्रिमण्डलं विदां कृतवान् आसीत् । ततः परं आरसीपी सिंहः दलं प्रति क्रुद्धः धावति स्म।
आरसीपीसिंहस्य त्यागपत्रस्य अनन्तरं जदयू-भाजपा-योः मतभेदाः अपि प्रमुखाः अभवन्, तयोः पक्षयोः मध्ये वाक्-युद्धम् अभवत् । जदयू राष्ट्रीय सचिव राजीव रंजन प्रसाद उक्तवान् यत् जदयू-सहितं गठबन्धनं संक्रमितं न भवेत् इति अपि भाजपा-पक्षस्य दायित्वम् अस्ति, परन्तु भाजपा-पक्षतः ये संकेताः प्राप्यन्ते ते उत्तमाः न सन्ति |. भाजपायाः एषः स्थापनः गठबन्धनस्य भविष्यस्य चिन्तां जनयति। केचन जनाः (भाजपा) जेडीयूविरुद्धं षड्यंत्रं कुर्वन्ति इति अपि आरोपितवान्। तस्मिन् एव काले बिहार भाजपा प्रवक्ता अरविन्दसिंहः जदयू इत्यस्य आरोपस्य प्रतिकारं कृतवान्। सः अवदत् यत् जेडीयू-नेतारः कस्य उपरि आरोपं कुर्वन्ति इति सः एव वक्तुं शक्नोति। भाजपा इत्यस्य एतस्य विषये कोऽपि सूचना नास्ति।