
मुंबई। अमेरिकी नौसेनायाः जहाजः सुधारार्थं भारतम् आगतः अस्ति। भारतस्य रक्षामन्त्रालयस्य अनुसारम् एतत् प्रथमवारं यत् अमेरिकी-जहाजं मरम्मतार्थं भारतं प्राप्तम् अस्ति । वस्तुतः एकविंशतितमे शतके भारतस्य प्रत्येकक्षेत्रे द्रुतगत्या गमनस्य विषये वक्तुं शक्यते यत् मोदीसर्वकारस्य उत्तमवैश्विककूटनीति-आर्थिकक्षेत्रनीतीनां कारणेन सम्भवम् अभवत् यत् अद्य अमेरिका अपि भारतात् सर्वान् नीतिसुधारान् याचते .सर्वे आशां धारयन्ति।
ज्ञातव्यं यत् अमेरिकननौसेनायाः जहाजस्य मरम्मतार्थं भारतं प्राप्तस्य नाम चार्ल्स ड्रू इति । रविवासरे यः चेन्नैनगरं प्राप्तवान्। समाचारसंस्थायाः एएनआई इत्यस्य प्रतिवेदनानुसारं अमेरिकननौसेना एल एण्ड टी इत्यस्मै जहाजस्य मरम्मतस्य अनुबन्धं दत्तवती अस्ति। चेन्नई कट्टपल्ली स्थिते शिपयार्ड् इत्यत्र एतस्य पोतस्य मरम्मतं भविष्यति।
एतेन मरम्मतेन भारतस्य विपण्यं नूतनं परिचयं प्राप्स्यति
अमेरिकनजहाजानां मरम्मतस्य अवसरेन भारतस्य कृते नूतनाः अवसराः प्राप्ताः। मन्त्रालयस्य मते अमेरिकनजहाजानां मरम्मतेन सह भारतस्य शिपयार्डमरम्मतविपण्यं वैश्विकरूपेण प्रचारितं भविष्यति इति विशेषज्ञानाम् मतम् अस्ति। एतेन देशे रोजगारस्य अवसराः अपि वर्धयिष्यन्ति। भारतीयस्य शिपयार्डस्य मरम्मतविपण्यं सस्तो भवितुमर्हति, विश्वस्य देशेभ्यः सुलभं च भवितुम् अर्हति इति विश्वासः अस्ति ।
अमेरिकननौसेनायाः जहाजं रविवासरे चेन्नईतटं मरम्मतार्थं प्राप्तवान्। यस्य स्वागतं भारतस्य अमेरिकादेशस्य च शीर्षाधिकारिभिः कृतम्। अस्मिन् कालखण्डे रक्षा सचिव: अजयकुमार:, नौसेना प्रमुख उपाध्यक्ष वाइस एडमिरल एसएन घोर्मडे, ध्वज अधिकारी तमिलनाडु, एडमिरल एस वेंकटा रमण, अमेरिकीदूतावासस्य अधिकारी अपि च अन्ये रक्षामन्त्रालयस्य अधिकारिणः अमेरिकननौसेनायाः जहाजस्य चेन्नईतटं प्राप्य स्वागतं कृतवन्तः।
अस्मिन् अवसरे रक्षासचिवः अजयकुमारः अवदत् यत् अमेरिकननौसेनायाः जहाजस्य स्वागतं कृत्वा वयं यथार्थतया प्रसन्नाः स्मः। सः अमेरिका-भारतयोः रणनीतिकसम्बन्धे अपि नूतनः अध्यायः इति उक्तवान् । कुमारः अवदत् यत् सम्प्रति भारते ६ बृहत् शिपयार्ड् सन्ति, येषां वार्षिककारोबारः २ अरब अमेरिकी डॉलरः अस्ति। सः अवदत् यत् वयं केवलं अस्माकं कृते एव जहाजानि न सज्जीकरोमः। अस्माकं स्वकीयं डिजाइनगृहम् अस्ति, यत् सर्वप्रकारस्य जहाजस्य निर्माणं कर्तुं समर्थम् अस्ति। अस्मिन् अवसरे सः विक्रान्तस्य भारतीयनौसेनायाः बेडायां सम्मिलितस्य उदाहरणं दत्तवान् ।